SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४७९], भाष्यं [११४...] (४०) आवश्यक E0%A5% हारिभद्रीयवृत्तिः विभागा१ १२०५॥ प्रत सूत्राक % ने जाणति, आहाडिओ करेइ, जाहे न लभइ ताहे भणति-जइ मम धम्मायरियस्स तवतेओ अस्थि तओ डझर, ताहे सवा दहा बाहिरिआ। ताहे सामी हलिङ्गो नाम गामो तं गओ, तत्थ महापमाणो हलिदुगरुक्खो, तत्व सावत्थीओ णगरीओ निग्गच्छंतो पविसंतो य तत्थ वसइ जणवओ सत्यनिवेसो, सामी तत्थ पडिमं ठिओ, तेहिं सत्थेहिं रतिं सीयकालए अग्गी जालिओ, ते बड्डे पभाए उद्वेत्ता गया, सो अग्गी तेहिं न विज्झाविओ, सो डहतो सामिस्स पासं गओ, सो सामी परितावेइ, गोसालो भणति-भगवं! नासह, एस अग्गी एइ, सामिस्स पाया दहा, गोसालो नहोतत्तो य णंगलाए डिंभ मुणी अच्छिकडणं चेव । आवत्ते मुहतासे मुणिओत्ति अ बाहि बलदेवो॥४८॥ ततो सामी नंगला नाम गामो, तत्थ गतो, सामी वासुदेवघरे पडिम ठिओ, तत्थ गोसालोऽवि ठिओ. तत्थ य चेड़स्वाणि खेलंति, सोऽवि कंदप्पिओ ताणि चेडरूवाणि अच्छीणि कहिऊण बीहावेइ, ताहे ताणि धावंताणि पडंति, जाणूणि न जानाति, आधाटीः करोति, बदा न लभते तदा भणति-यदि मम धर्माचार्यस्य तपस्तेजोऽसि तदा दक्षता, तदा सर्वा दग्धा बाहिरिका । तदा स्वामी इरिहाको नाम ग्रामः तं गतः, तन महस्त्रमाणो हरिदको वृक्षः, तन्त्र श्रावस्तोतो नगर्या निर्गच्छन् प्रविसंश्च तत्र वसति जानपदः सार्थनिवेशः, स्वामी तत्र प्रतिमा स्थितः, तैः साधिक रात्रौ शीतकाले नियालितः, ते वृहति प्रभाते उत्थाय गताः, सोऽग्निस्तैर्न विध्यातः, स दहन् स्वामिनः पार्थं गतः, स स्वामिनं परितापयति, गोशालो भणति-भगवन्तः ! नश्यत एषोऽभिरावाति, स्वामिनः पादौ दग्धी, गोशालो नष्टः । ततश्च नालायां विम्भाः मुनिः अधिकर्षण DI(विकृतिः) चैव । आवर्ने मुखवासः मुषितः (पिशाचः) इति च बहिबलदेवः ॥ १८॥ ततः खामी नका नाम ग्रामस्तत्र गतः, स्वामी वासुदेवगृहे मतिमा स्थिता, तत्र गोशाकोऽपि स्थितः, तत्र च चेटरूपाणि कीडन्ति, सोऽपि कान्दर्षिकः तानि चेटरूपाणि अक्षिणी कर्षयित्वा विकृत्य) भापयति, तदा तानि धावस्ति पतन्ति जानूनि दीप अनुक्रम ||२०५॥ JABERatinintimational S wlanniorary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 413~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy