SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४७६], भाष्यं [११४...] (४०) . हारिभद्रीयवृत्ति विभागः१ C प्रत - सुत्रांक - - - आवश्यक-IDI |अच्छंति, जाहे ताणि निग्गच्छति ताहे गोसालेण हसियं, ताहे पुणोऽवि पिट्टिओ, ताहे सामि खिंसइ-अम्हे हम्मामो, | तुम्भे न वारेह, कि अम्हे तुम्हे ओलग्गामो ?, ताहे सिद्धत्थो भणति-तुम अप्पदोसेण हम्मसि, कीस तुंडं न रक्खेसि-1 ॥२० ॥ • मुणिचंद कुमाराए कूवणय चंपरमणिजउजाणे । चोराय चारि अगडे सोमजयंती उचसमेइ ।। ४७७॥ । पदानि-मुनिचन्द्रः कुमारायां कृपनयः चम्परमणीयोद्याने चौरायां चारिकोडगडे सोमा जयन्ती उपशामयतः । पदार्थः। कथानकादवसेयः, तच्चेदम्-तैतो भगवं कुमारायं नाम सण्णिवेस गओ, तत्थ चम्परमणिजे उजाणे भगवं पडिमं ठिओ। इओ य पासावचिजो मुणिचंदो नाम थेरो बहुस्सुओ बहुसीसपरिवारो तंमि सन्निवेसे कूवणयस्स कुंभगारस सालाए। ठिओ, सो य जिणकप्पपडिम करेइ सीसं गच्छे ठवेत्ता, सो य सत्तभावणाए अपाणं भावेति, तवेण सत्तेण सुत्तेण |एगत्तेण बलेण य । तुलहा पंचहा वुत्ता, जिणकप्पं पडिवजओ ॥१॥ एआओ भावणाओ, ते पुण सत्तभावणाए भावेंति, सा पुण “पढमा उवस्सयंमि, बितिया बाहिं ततिय चउकमि । सुण्णधरंमि चउत्थी, तह पंचमिआ मसाणंमि॥१॥" तिष्ठतः, यदा ती निर्गच्छतः तदा गोशालेन हसितं, तदा पुनरपि पिट्टितः,तदा स्वामिनं जुगुप्सते-अहं बन्ये, पूर्वन वारयत, किंयुष्मान् वयमवलगामः सदा सिदार्थो भणति-स्वमारमदोषेण इभ्यसे, कुतस्तुपर्ड न रक्षसि । ततो भगवान् कुमारा नाम सनिवेशं गतः, वन चम्परमणीय स्थान प्रातमा भर खितः । इतन्त्र पार्वापरयः मुनिचन्द्रो नाम स्थविरः बहुश्रुतः बहुशियपरिवारः तस्मिन् संनिवेशे कूपनयस्य कुम्मकारस्य शालायां खितः, सच जिनकल्पप्रतिमा करोति शिष्यं गच्छे स्थापयित्वा । ते सवभावनयामानं भावयन्ति-तपसा सत्वेन सत्रेणकरवेन बलेन च । तुलना पञ्चधोक्ता जिनकत्वं प्रतिपिल्सोः ॥ १॥ एताः भावनाः, ते पुनः सत्वभावनया भावयन्ति, सा पुनः-प्रथमा उपाश्रये द्वितीया बहिः तृतीया चतुष्के । शून्यगृहे चतुर्थी तथा पबमी श्मशाने॥१॥ *- दीप अनुक्रम T V ॥२०२।। wwjanataram.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~407~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy