SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H “आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [-] मूलं [ / गाथा-], निर्युक्तिः [ ४६५] आयं [१९४...] अलाहि भणितेण, ते निबंधं करेंति, पच्छा भणति वच्चह भज्जा से कहेहिइ, सा पुण तस्स चैव छिड्डाणि मग्गमाणी अच्छति, ताए सुर्य जहा सो विडंबिओत्ति, अंगुलीओ से छिन्नाओ, सा य तेण तद्दिवसं पिट्टिया, सा चिंतेति-नवरि एवं गामो, ताहे साहेमि, ते आगया पुच्छंति, सा भणइ मा से नामं गेण्हह, भगिणीए पती ममं नेच्छति, ते उक्किडिं करेमाणा तं भणति एस पावो, एवं तस्स उड्डाहो जाओ, एस पावो, जहा न कोइ भिक्खपि देइ, ताहे अप्पसागारियं आगओ भणइ-भगवं । तुम्भे अन्नत्थवि पुज्जिज्जह, अहं कहिं जामि ?, ताहे अचियसोग्गहोत्तिकाउं सामी निभ्गओ । ततो वच्चमाणस्स अंतरा दो वाचालाओ- दाहिणा उत्तरा य, तासिं दोन्हवि अंतरा दो नईओ-सुवण्णवालुगा रूप्पवालुगा य, ताहे सामी दक्खिण्णवाचालाओ सन्निवेसाओ उत्तरवाचालं वञ्चइ, तत्थ सुवण्णवालुयाए नदीए पुलिणे कंटियाए तं वत्थं विलग्गं, सामी गतो, पुणोऽवि अवलोइअं किं निमित्तं १, केई भणंति-ममत्तीए, अवरे किं थंडिले पडिअं अथंडिलेत्ति, १ अलं भमितेन ते निर्वन्धं कुर्वन्ति, पश्चाद् भगति -मजत भार्या तस्य कथयिष्यति, सा पुनस्तस्य छिद्राण्येव सुगयमाणा तिष्टति, तया श्रुतम् - पथा स विडम्बित इति अक्षयस्तस्व छिन्नाः, सा च तेन तदिवसे पिहिता सा चिन्तयति परमायातु ग्रामः, तदा साथयामि त भगताः पृच्छन्ति सा भणति मा तस्य नाम ग्रहीष्ट, भगिन्याः पतिर्मा नेच्छति, त उत्कृष्टिं कुर्वन्तस्तां भणन्ति एष पापः एवं तस्योड्डाहो जातः, एष पापः, यथा ( यदा) न कचिदू भिक्षामपि ददाति तदाऽल्पसागारिक भागतो भणति भगवन्तः ! यूयमन्यत्रापि पूज्यध्यध्वं अहं क यामि ?, तदा अप्रीतिकावग्रह इतिकृत्वा स्वामी निर्गतः । ततो व्रजतः अन्तरा हे वाचाले दक्षिणा उत्तरा च तयोर्द्वयोरपि अन्तरा द्वे नयौ सुवर्णवालुका रूत्यवालुका च तदा स्वामी दक्षिणवाचालात् सन्निवेशात् उत्तराचा व्रजति, तत्र सुवर्णालुकाया नयाः पुखिने कष्टिकायां तद्वत्रं विलनं, स्वामी गतः पुनरप्यवलोकितं किं निमित्तम् ?, केचिद् भणन्ति-ममत्वेन, अपरे किं स्थण्डिले पतितमस्पण्डिले इति. Education into For Use Only www.laincibrary.or मुनि दीपरत्नसागरेण संकलित .......आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 392 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy