SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [४६४], भाष्यं [११४] (४०) आवश्यक 5425 यवृत्तिः ॥१९४|| 3 प्रत सुत्रांक कम्मकरो!, सो पादेसु पडिओ अहति, अस्थि तुभ अमुककाले दसपलयं वट्टयं णहपुष ?, आम अत्थि, तं एएण हरिय, तं पुण| हारिभद्री कहिं १, एयरस पुरोहडे महिसिंदुरुक्खस्स पुरधिमेणं हत्थमित्तं गंतूणं तत्थ खणिउं गेण्हह । ताहे गता, दिछ, आगया कल विभागः१ कलं करेमाणा । अण्णंपि सुणह-अस्थि एत्थं इंदसम्मो नाम गिहवई, ताहे भणति-अस्थि, ताहे सो सयमेव उवडिओ,जहा | अहं, आणवेह, अस्थि तुभ ओरणओ अमुयकालंमि नहिलओ!, स आह-आम अस्थि, सो एएण मारित्ता खइओ, & अछियाणि य से बदरीए दक्खिणे पासे उकुरुडियाए नियाणि, गया, दिहाणि, उकिटकलयलं करता आगया, ताहे| भणति-एयं विति। अमुमेवार्थ प्रतिपादयन्नाह नियुक्तिकृत्• तण छेयंगुलि कम्मार वीरघोस महिसिंदु दसपलि। पिइइंदसम्म ऊरण पयरीए दाहिणुकुरुडे ॥ ४६५ ।। व्याख्या-अच्छन्दकः तृणं जग्राह, छेदः अङ्गुलीनां कृतः खल्विन्द्रेण, 'कम्मार वीरघोसत्ति' कर्मकरो वीरघोषः, तत्सं-IA वन्ध्यनेन 'महिसिंदु दसपलिय' दशपलिकं करोटक गृहीत्वा महिसेन्दुवृक्षाधः स्थापित, एक तावदिदं, द्वितीयं-इन्द्रशर्मण ऊरणकोऽनेन भक्षितः, तदस्थीनि चाद्यापि तिष्ठन्त्येव बदर्या अध दक्षिणोत्कुरुट इतिगाथार्थः ॥४६५॥ ततियं पुण अवच्चं, कर्मकर, सपाइयोः पतित: महमिति, अस्ति तव अमुककाले दशपलमानं वर्तुलं नष्टपूर्वम् !, ओमति, तदनेन हृतं, तरपुमः १, एतस्य गृहपुरतः D ॥१९४॥ | खजुरीवृक्षस्य पूर्वस्यां सामानं गत्वा तन्न खात्वा गृहीत । तदा गताः, टं, आगताः कळकळं कुर्वन्तः । अन्यदपि शृणुत-अस्त्यत्र इन्द्र शर्मा नाम गृहपतिः, तदा भणति-अमित, तदा स खबमेनोपस्थितः, यथाऽयं, भाज्ञापयत, अस्ति तवोर्णायुः अमुककाले नष्टः, स माह-ओमस्ति, स एतेन मारमिया सादितः, भस्थीनि च तख बर्या दक्षिणे पाय उस्कुस्टके निस्सातानि, गताः, दृष्टानि, वत्कृष्टकलकलं कुर्वन्त आगताः, तदा भणन्ति-एतद्वितीयम् २ तृतीयं पुनरवाच्यं. दीप 45-45-45-45600- अनुक्रम T wwjandiarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~391~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy