SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [४६४], भाष्यं [११२] (४०) प्रत सूत्राक भीमहहास हत्थी पिसाय नागे य वेदणा सत्त । सिरकपणनासदन्ते नहऽच्छी पट्ठीय सत्तमिआ॥११२ ।। (मू०भा०) तालपिसायं १ दो कोइला य ३ दामदुगमेव ४ गोवरगं ५। सर ६ सागर ७ सूरं ८ ते ९ मन्दर १० सुविणुप्पले चेव ॥ ११३ ॥ (मू०भा०) मोहे१यमाण २ पवयण ३ धम्मे ४ संघे५य देवलोए ६य। संसारंणाण ८ जसे ९ धम्म परिसाएँ मजमि ॥ ११४ ॥ (मू० भा०) व्याख्या-भीमाट्टहासः हस्ती पिशाचो नागश्च वेदनाः सप्त शिरःकर्णनासादन्तनखाक्षि पृष्ठौ च सप्तमी, एतयन्त-1 दरेण कृतं । तालपिशाचं द्वौ कोकिलौ च दामद्वयमेव गोवर्ग सरः सागर सूर्य अत्रं मन्दरं 'सुविणुप्पले चेवत्ति' एतान्ह स्वमान् दृष्टवान् , उत्पलश्चैव फलं कथितवान् इति । तच्चेदम्-मोहं च ध्यानं प्रवचनं धर्मः सहश्च 'देवलोकश्च देवजनिश्चेत्यर्थः, संसारं ज्ञानं यशः धर्म पर्षदो मध्ये, मोहं च निराकरिष्यसीत्यादिक्रियायोगः स्वबुद्ध्या कार्यः॥ मोरागसण्णिवेसे बाहिं सिद्धत्थ तीतमाईणि । साहह जणस्स अच्छंद पओसो छेअणे सको ॥१॥ अर्थोऽस्याः कथानकोक्त एव वेदितव्य इति । इयं गाधा सर्वपुस्तकेषु नास्ति, सोपयोगा च । कथानकशेषम्-तओ सिद्धत्थो तस्स पओसमावण्णो तं लोग भणति-एस चोरो, कस्स गेण चोरियंति भणह, अत्थेत्थ वौरघोसो णाम ततः सिद्धार्थः तस्मिन् प्रदेषमापनस्तं लोक भणति-एष चौरः, कस्थानेन चोरितं इति मग, अस्त्यत्र वीरघोषो नाम दीप अनुक्रम janatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~390~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy