SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४६५], भाष्यं [११४...] (४०) आवश्यक- हारिभद्रीविभागः१ यवृत्तिः ॥१९५॥ प्रत सुत्रांक कई-सहसागारेणं, केई-वरं सिरसाणं वत्थपत्तं सुलभं भविस्सइ, तं च तेण धिज्जाइएण गहिरं, तुण्णागस्स उवणी, सयसहस्समोठं जाय, एकेकस्स पण्णासं सहस्साणि जायाणि । अमुमेवार्थमभिधित्सुराह तइअमवचं भजा कहिही नाहं तओ पिउवयंसो । दाहिणवायालसुवण्णवालुगाकंटए वत्थं ॥ ४६६ ॥ पदानि-तृतीयमवाच्य भार्या कथयिष्यति । ततः पितुर्वयस्यस्तु दक्षिणवाचालसुवर्णवालुकाकण्टके वस्त्रं, क्रियाऽध्या| हारतोऽक्षरगमनिका स्वबुद्ध्या कार्येति । ताहे सामी वच्चइ उत्तरवाचालं, तत्व अंतरा कणगखलं नाम आसमपयं, तत्थ दो पंथा-उज्जुगो को य, जो सो उजुओ सो कणगखलंमग्मेण वच्चइ, बंको परिहरंतो, सामी उज्जुगेण पहाविओ, तत्थ गोवालेहिं वारिओ, एत्थ दिविविसो सप्पो, मा एएण वच्चह, सामी जाणति-जहेसो भविओ संबुझिहिति, तओ गतो जक्खघरमंडवियाए पडिमं ठिओ । सो पुण को पुवभवे आसी, खमगो, पारणए गओ वासिगभत्तस्स, तेण मंडुक्कलिया विराहिआ, खुड्डएण परिचोइओ, ताहे सो भणति-किं इमाओऽवि मए मारिआओ लोथमारिआओ दरिसेइ, ताहे खुड्डएण -१ दीप अनुक्रम केचित्-सहसाकारेण, केचित्-पर शिष्याणां वनपा सुकभं भविष्यति तच तेन धिरजाती येन गृहीतं, तुधाकस्य अपनीतं, शतसहस्त्रमूल्यं जातं, एकैकस्य पञ्चाशत् सहस्राणि जातानि । २ सदा खामी प्रति उत्तरवाचार्क, तत्रान्तरा कनकवलनामाश्रमपदं तत्र द्वौ पम्बानी-कर्वकन, योऽसी कखः स कनकखलमध्येन बजाति, वफः परिदरन्, स्वामी मखना प्रभावितः, तत्र गोपावारितः, अत्र रशिविषः सपा, मैतेन माजीः, स्वामी जानाति-यथैष भम्पः | |संभोत्यत इति, ततो गतो यक्षगृहमण्डपिकायां प्रतिमा स्थितः । स पुनः कः पूषभये आसीत् , क्षपकः, पारणके गतः पर्युषितभक्ताव, वेन मण्डूकी विराद्धा, धक्षकेन परिचोदितः, तदा स भणति-किमिमा अपि मया मारिताः कोकमारिता दर्शयति, सदा धखकेन. N ॥१९५॥ JAMERasurahin Handiarayan मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~393~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy