SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [११], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: प्रत ॥१७॥ सूत्राक - आवश्यक- विसृष्टानि असंख्येयात्मकत्वात् परिस्थूलत्वाच्च विभिद्यन्ते, भिद्यमानानि च संख्येयानि योजनानि गत्वा शब्दपरिणामत्या- हारिभ गमेव कुर्वन्ति, कश्चित्तु महाप्रयत्नः, स खलु आदाननिसर्गप्रयलाभ्यां मित्त्वैव विसृजति, तानि च सूक्ष्मवादहुत्वाचायवृत्तिः अनन्तगुणवृद्ध्या वर्धमानानि षटूसु दिक्षु लोकान्तमामुपन्ति, अन्यानि च तत्पराघातवासितानि वासनाविशेषात् समस्तं विभागः१ लोकमापूरयन्ति, इह च चतुःसमयग्रहणात् त्रिपञ्चसमयग्रहणमपि प्रत्येतव्यं, तुलादिमध्यग्रहणवत्, तत्र कथं पुनत्रिभिः समयैः लोको भाषया निरन्तरमेव भवति स्पृष्ट इति ?, उच्यते, लोकमध्यस्थवक्तृपुरुषनिसृष्टानि, यतस्तानि प्रथमसमय एव षट्सु दिक्षु लोकान्तमनुधावन्ति, जीवसूक्ष्मपुद्गलयोः 'अनुश्नेणि गतिः' (तत्त्वार्थ० अ०२ सूत्र २७) इति वचनात् , दाद्वितीयसमये तु त एव हि षटू दण्डाश्चतुर्दिशमेकैकशो विवर्धमानाः षटू मन्थानो भवन्ति, तृतीयसमये तु पृथक पृथक् तदन्तरालपूरणात् पूर्णो भवति लोक इति, एवं त्रिभिः समयैर्भाषया लोकः स्पृष्टो भवति, यदा तु लोकान्तस्थितो* वा भाषको यक्ति, चतसृणां दिशामन्यतमस्यां दिशि नाड्या बहिरवैस्थितस्तदा चतुर्भिः समयेरापूर्यत इति, कथम् , एकसमयेन अन्तर्नाडीमनुप्रंविशति, योऽन्ये पूर्ववद्रष्टव्याः, यदा तु विदि व्यवस्थितो पक्ति, तदा पुद्गलानामनुश्रेणिगमनात् समयदयेनान्तनोंडीमनुप्रविशति, शेषसमयत्रयं पूर्ववद्रष्टव्यमित्येवं पञ्चभिः समयैरापूर्यत इति । अन्ये तु जैनस CCCC दीप अनुक्रम असंख्येवाः स्कन्धान तु परमाणवोऽसंख्येया तीनवनवकृविमएदव्यापेक्षया. जायतेऽनेन प्रसाणागतिव्यवस्थितिश्च नाया बहिः जन्मायभावच नस्लोकरीत्या नराणामिय न तोति चानुमीयते. ४ तथास्वाभाब्यादेव अनुकूलसामायभावावा बहिर्ना उषा न श्रेपयारम्भ इति. ५ व्यावहारिकी विदियत्र, सम्पथा व्यवस्थानाभावात्. * स्थूरत्वाच-३-५-६.+ वो वा १-२-३-५. ~37~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy