SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [११], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: प्रत सूत्राक मुद्घातगत्या लोकापूरणमिच्छन्ति, तेषां चाद्यसमये भाषायाः खलु ऊर्धाधोगमनात् शेषदिक्षु ना मिश्रशब्दश्रवणसंभवः, उक्तं चाविशेषेण-"भासासमसेढीओ, सई जं सुणइ मीसयं सुणइ (६)त्ति । अथ मतं-'व्याख्यानतोऽर्थप्रतिपत्ति' xइति न्यायाद्दण्ड एव मिश्रश्रवणं भविष्यति, न शेषदिविति, ततश्चौदोष इति, अत्रोच्यते, एवमपि त्रिमिः समयैर्लोका पूरणमापद्यते, न चतुःसमयसंभवोऽस्ति, कथम् ?-प्रथमसमयानन्तरमेव शेषदिक्षु पराघातद्रव्यसद्भावात् द्वितीयसमय एव। मन्थानसिद्धेः, तृतीये च तदन्तरालापूरणात् इति । आह-जैनसमुदूघातवच्चतुर्मिरेवापूरणं भविष्यतीति को दोष इति, अत्रोच्यते, न, सिद्धान्तापरिज्ञानातू, इह जैनसमुद्घाते स्वरूपेणापूरणात्, न तत्र परीघातद्रव्यसंभवोऽस्ति, सकर्मकजीCीवव्यापारत्वात्तस्य, ततश्च कपाटनिवृत्तिरेव तत्र द्वितीयसमय इति, शब्दद्रव्याणां त्वनुश्रेणिगमनात्पराघातद्न्यान्तरवा सकस्वभावत्वाच्च द्वितीयसमय एव मन्थानापत्तिरिति, अचित्तमहास्कन्धोऽपि वैनसिकत्वात् पराघाताभावाच्च चतुर्भि(रेव पूरयति, न चैवं शब्द इति, सर्वत्रानुश्रेणिगमनात् , इत्यलमतिविस्तरेण, गमनिकामात्रमेवैतत् प्रस्तुतमिति । यदुक्त'लोकस्य च कतिभागे कतिभागो भवति भाषायाः' इति, तत्रेदमुच्यते-'लोकस्य च' क्षेत्रगणितमपेक्ष्य 'चरमान्ते। असंख्येयभागे 'चरमान्तः' असंख्येयभागो भवति 'भाषायाः' समग्रलोकव्यापिन्याः इति गाथार्थः ॥११॥ * केवलिसमुद्घातमांदया. कांधोदण्डभागस्थितनोतुः श्रुतेर्मिनशब्दसा, चतुरनुलादिमानो दण्डो बनानुसारेण । वासहन्यसंभवः. ५ समुघा-2 तस्व. ५ वैनसिकत्वाभावात्तस्य परापात (वास) अन्याभावरहितत्वाच. ६ जाधोदण्डभवनानन्तरं चतम दिक्ष अनुश्रेणि गमनान् मन्धान संपत्तिरित्यर्थः । क्षेत्र आकाशस्य गणितं लोकप्रदेशद्वारा गणनमसंख्येयरूपं. 1 नेदम्. 1 श्रषणासं०. *मा. + स्वभावाच . दीप अनुक्रम T ~ 38~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy