SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [९], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: प्रत सूत्राक SRO समस्तमेव लोकमिति, आह-यद्येवं 'कइ.' त्तिगाहा, अयं सूत्रतोऽभिसंबन्धः, अथवाऽर्थतः प्रतिपाद्यते, आह-द्वाद शभ्यो योजनेभ्यः परतो न शृणोति शब्द, मन्दपरिणामत्वात्तद्रव्याणामित्युक्तं, तत्र किं' परतोऽपि द्रव्याणामागतिसरस्ति ?, यथा च विषयाभ्यन्तरे नैरन्तैर्येण तद्वासनासामर्थ्य, एवं बहिरप्यस्ति उत नेति, उच्यते, अस्ति, केपाञ्चित् कृत्स्ना लोकव्याप्तेः, आह—यद्यकाहि समएहि लोगो, भासाइ निरन्तरं तु होइ फुडो । लोगस्स य कहभागे, कहभागो होह भासाए ॥१०॥ ____ व्याख्या-कतिभिः समयैः' 'लोक' लोक्यत इति लोकः चतुर्दशरज्ज्वात्मक क्षेत्रलोकः परिगृह्यते, भाषया निरन्तरमेव भवति स्पृष्टः व्याप्तः पूर्ण इत्यनान्तरं, लोकस्य च कतिभागे कतिभागो भवति भाषायाः,॥१०॥ अत्रोच्यतेचउहि समएहि लोगो, भासाइ निरंतरं तु होइ फुडो । लोगस्स य चरमंते, चरमंतो होइ भासाए ॥११॥ व्याख्या-चतुर्भिः समयैर्लोको भाषया निरन्तरमेव भवति स्पृष्टः, आह-किं सर्वथैव भाषया उत विशिष्टयैवेति, | उच्यते, विशिष्टया, कथम् ?-इह कश्चिन्मन्दप्रयत्नो वक्ता भवति, सह्यभिन्नान्येव शब्दद्रव्याणि विसृजति, तानि च पूर्वसूचे 'ओरालियवेतिये खादिप्रतिपादनात २'भासासमसेवीभो' इत्यादी श्रोत्रेन्त्रिवादीनो हादशयोजनादिरूपख विषयस प्रतिपादनात् पृत्तिकृता. मन्दपरिणामलक्षणं विशेषहेतु श्रुत्वा अवगती प्रभा द्वादशसु योजनेषु, विषयकथनात् सन्दगव्याणां वासकत्वात् वाखः पूर्णत्त्वाच लोकस्पेति वा. धोनेन्द्रियामाश्वेऽनुमानज्ञापनाय कपाधिविलादि पान्दनव्याणां केषाशिलोकव्याक्षिप्रतिपत्ती. नतु पञ्चातिकावरूपो सम्यक्षेत्रादिरूपो पा.९ परमाणोः सप्तपदेशा यथा स्पना तथा नाओत्यनर्थान्तरदर्शनं. * सर्वयैव 1--५-६. दीप AC-TECCOCCASCCSC अनुक्रम ~36~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy