SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [४५८...], भाष्यं [६८], (४०) प्रत सूत्राक 5%25 रिमाणतः 'हिरण्यम्' अघटितरूपं रत्नानि च इन्द्रनीलादीनि तत्रोपनयन्तीति गाथार्थः । गतमभिषेकद्वारं, इदानी वृद्धिद्वारावयवार्थमाहअह बड्डइ सो भयवं दिअलोअचुओअणोवमसिरीओ।दासीदासपरिवुडोपरिकिण्णो पीढमद्देहिं ॥१९॥(भा०) अस्य व्याख्या-अथ वर्धते स भगवान् देवलोकच्युतः अनुपमश्रीको दासीदासपरिवृतः 'परिकीर्णः पीठमर्दै' महानुपतिभिः परिवृत इति गाथार्थः ॥ द्वारम् । . असिअसिरओ सुनयणो० ॥७० ॥ जाईसरो अभयव०॥७१ ॥ (भाष्यम् ) गाथाद्वयमिदं ऋषभदेवाधिकार इव द्रष्टव्यम् । भेषणद्वारावयवार्थमाहअह ऊणअट्ठवासस्स भगवओ सुरवराण मज्झंमि । संतगुटुंकित्तणयं करेइ सको सुहम्माए ॥७२॥ (भा०) गमनिका-'अथ' अनन्तरं न्यूनाष्टवर्षस्य भगवतः सतः सुरवराणां मध्ये सन्तश्च ते गुणाश्च सद्गुणाः तेषां कीर्चनंशब्दनमिति समासः, करोति 'शको' देवराजः 'सुधर्मायां' सभायां व्यवस्थित इति गाथार्थः ॥ किंभूतमित्यत आहबालो अबालभायो अवालपरकमो महावीरो नहु सक्कइ भेसे अमरेहिं सईदएहिंपि ॥७३॥ (भाष्यम् ) गमनिका बालः न बालभावोऽबालभावः, भावः-स्वरूपं, न बालपराक्रमोऽवालपराक्रमः, पराक्रमः-चेष्टा, 'शूर वीर * गुणकितणय (सूची). दीप अनुक्रम 5--% 8 T SAE% JAMER ama wwjainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~364~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy