SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४५८...], भाष्यं [६४], (४०) आवश्यक ॥१८॥ प्रत सुत्रांक भवणवइवाणमंतरजोइसवासी विमाणवासी ।सब्बिडीइ सपरिसा चविहा आगया देवा ॥६४॥(भा०) हारिभद्री गमनिका-भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनश्चेति समासः, विमानवासिनश्च सर्वा सपरिषदः चतुर्विधायवृत्तिः आगता देवा इति गाथार्थः॥ विभाग-१ देवेहिं संपरिबुढो देविंदो गिहिऊण तित्थयरं । नेऊण मंदरगिरि अभिसेअंतत्थ कासीअ ॥६५॥(भाष्यम्) व्याख्या-देवैः सपरिवृतो देवेन्द्रो गृहीत्वा तीर्थकरं नीत्वा मन्दरगिरि अभिसेअंति अभिषेकं तत्र कृतवांश्चेति गाथार्थः ।। काऊण य अभिसे देविंदो देवदाणवेहि समं । जणणीह समप्पित्ता जम्मणमहिमं चकासी॥६६॥ (भा०) गमनिका-कृत्वा चामिषेक देवेन्द्रो देवदानवैः सार्ध, देवग्रहणात् ज्योतिष्कवैमानिकग्रहणं, दानवग्रहणात् व्यन्तरभवनपतिग्रहणमिति । ततो जनन्याः समर्प्य जन्ममहिमां च कृतवान् स्वर्गे नन्दीश्वरे द्वीपे चेति गाथार्थः ॥ साम्प्रतं यदिन्द्रादयो भुवननाथेभ्यो भक्त्या प्रयच्छन्ति तद्दर्शनायाहखोमं कुंडलजुअलं सिरिदामंचेव देह सक्को से। मणिकणगरयणवासं उवच्छुभे जंभगा देवा ॥३७॥(भा०) ___गमनिका-क्षीम' देववस्त्रं 'कुण्डलयुगलं' कर्णाभरणं 'श्रीदाम' अनेकरत्नखचितं दर्शनसुभगं भगवतो ददाति शक्रः | 'से' तस्य । इत्थं निर्देशस्त्रिकालगोचरसूत्रप्रदर्शनार्थः । 'जम्भकाः' व्यन्तरा देवाः, शेष सुगममिति गावार्थः॥ ||१८०॥ विसमणवपणसंचोहा उ ते तिरिअजंभगा देवा।कोडिग्गसो हिरणं रयणाणि अ तत्थ उपणिति ॥१८॥(भा०) | गमनिका-वैश्रमणवचनसंचोदितास्तु ते तिर्यग्जृम्भका देवाः । तिर्यगिति तिर्यग्लोकजुम्भकाः 'कोव्यमशः' कोटीप दीप T अनुक्रम ( मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~363~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy