SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [४५८...], भाष्यं [७३], (४०) प्रत सुत्रांक N आवश्यक-विक्रान्ता' विति कषायादिशत्रुजयाद् विक्रान्तो वीरः, महांश्चासौ वीरश्चेति महावीरः, नैव शक्यते भेषयितुं 'अमरैः' देवैः हारिभद्रीसेन्ट्रैरपीति गाथार्थः॥ यवृत्तिः ॥१८॥ तं वयणं सोऊणं अह एगु सुरो असहंतो उाएइ जिणसण्णिगासं तुरिअं सो भेसणवाए ॥७॥ (भाष्यम्)विभागः१ गमनिका-तद्वचनं श्रुत्वा अथैकः 'सुरो देवः अश्रद्धानस्तु-अश्रद्दधान इत्यर्थः, 'एति आगच्छति 'जिनसन्निकाशा |जिनसमीपं त्वरितमसौ, किमर्थम् -'भेषणार्थम्' भेषणनिमित्तमिति गाथार्थः । स चागत्य इदं चक्रे सप्पं च तरुवरंमी काउंतिदूसरण डिंभं च । पिट्ठी मुबीइ हओ वंदिअ वीर पडिनिअत्तो ॥ ७५ ॥ (भा०) | अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-देवो भगवओ सकाशमागओ, भगवं पुण चेडरूवेहि समं रुक्खखेड्डेण कीलड, तेस रुक्खेस जो पढम विलग्गति जोय पढम ओलुहति सो चेडरूवाणि वाहेइ, सो अ देवो आगंतूण हेडओ रुक्सस्स सप्परूवं विउवित्ता अच्छइ उप्परामुहो, सामिणा अमूढेण वामहत्थेण सत्ततिलमित्तत्ते छुढो, ताहे देवो चिंतेइ-पत्थ ताव न छलिओ । अह पुणरवि सामी तेंदूसएण रमइ, सो य देवो चेडरूवं विउविऊण सामिणा समं अभिरमइ, तत्थ सामिणा ॥१८॥ देवो भगवतः सकाशामागतः, भगवान्पुनः चेटरूपैः समं पक्षक्रीडया कीडति, तेषु क्षेषु यः प्रथममारोदति या प्रथममवरोहति स चेटरूपाणि वाहयति, सच देव आगत्यायो वृक्षस सर्परूपं विकुळ तिष्ठति अपरिमुखः, स्वामिना अमूढेन वामहस्तेन सप्ततालमात्रतस्यक्ता, तदा देवचिन्तयति-अन्न तावना उलितः । अब पुनरपि स्वामी तिन्दूसकेन रमते, स च देवश्चटरूपं विकुर्य खामिना सममभिरमते, तत्र स्वामिना 25555 दीप अनुक्रम T ainatorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~365~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy