SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] आवश्यक ॥१६१॥ निगदसिद्धाः ॥ नामानि प्राक्प्रतिपादितान्येव, साम्प्रतं चक्रवर्त्तिगोत्रप्रतिपादनायाह-ॐ कासवगुत्ता सब्बे चउदसरयणाहिया समक्खाया। देविंदबंदिएहिं जिणेहि जिअरागदोसेहिं ॥ ३९४ ॥ सूत्रसिद्धा । साम्प्रतं चक्रवर्त्यायुष्कप्रतिपादनायाह- %%% “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [− / गाथा-], निर्युक्तिः [ ३९४], भाष्यं [४३...], Education intol चउरासी १ बावत्तरी अ पुण्वाण सघसहस्साई २ । पंच ३ यतिणि अ ४ एवं च ५ सयसहस्सा उ वासाणं ॥ ३९५ ॥ पंचाणss सहस्सा ६ चउरासीई अ ७ अहमे सठ्ठी ८ । तीसा ९ य दस १० य तिण्णि ११ अ अपच्छिमे सत्तवाससया १२ ।। ३९६ ।। गाथाद्वयं पठित सिद्धम् ॥ इदानीं चक्रवर्त्तिनां पुरप्रतिपादनायाह जम्मण विणीअ १ उज्झा २ सावत्थी ३ पंच हत्थिणपुरंमि ८ । वाणारसि ९ कंपिल्ले १० रायगिहे ११ चैव कंपिल्ले १२ ॥ ३९७ ।। निगदसिद्धा एव ॥ साम्प्रतं चक्रवर्त्तिमातृप्रतिपादनायाह सुमंगला १ जसवई २ भद्दा ३ सहदेवि ४ अइर ५ सिरि ६ देवी ७ । तारा ८ जाला ९ मेरा १० य वप्पमा ११ तह य चूलणी अ ॥ ३९८ ॥ निगदसिद्धा ॥ साम्प्रतं चक्रवर्त्तिपितृप्रतिपादनायाह For Fasten मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] चक्रवर्तिनां आयुः, नगरी, माता आदिनाम् नाम-निर्देश: ~325~ हारिभद्रीयवृत्तिः विभागा १ | ॥ १६९॥ www.ncbrary.org “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy