________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
आवश्यक
॥१६१॥
निगदसिद्धाः ॥ नामानि प्राक्प्रतिपादितान्येव, साम्प्रतं चक्रवर्त्तिगोत्रप्रतिपादनायाह-ॐ कासवगुत्ता सब्बे चउदसरयणाहिया समक्खाया। देविंदबंदिएहिं जिणेहि जिअरागदोसेहिं ॥ ३९४ ॥ सूत्रसिद्धा । साम्प्रतं चक्रवर्त्यायुष्कप्रतिपादनायाह-
%%%
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययनं [-], मूलं [− / गाथा-], निर्युक्तिः [ ३९४], भाष्यं [४३...],
Education intol
चउरासी १ बावत्तरी अ पुण्वाण सघसहस्साई २ ।
पंच ३ यतिणि अ ४ एवं च ५ सयसहस्सा उ वासाणं ॥ ३९५ ॥ पंचाणss सहस्सा ६ चउरासीई अ ७ अहमे सठ्ठी ८ ।
तीसा ९ य दस १० य तिण्णि ११ अ अपच्छिमे सत्तवाससया १२ ।। ३९६ ।।
गाथाद्वयं पठित सिद्धम् ॥ इदानीं चक्रवर्त्तिनां पुरप्रतिपादनायाह
जम्मण विणीअ १ उज्झा २ सावत्थी ३ पंच हत्थिणपुरंमि ८ । वाणारसि ९ कंपिल्ले १० रायगिहे ११ चैव कंपिल्ले १२ ॥ ३९७ ।। निगदसिद्धा एव ॥ साम्प्रतं चक्रवर्त्तिमातृप्रतिपादनायाह
सुमंगला १ जसवई २ भद्दा ३ सहदेवि ४ अइर ५ सिरि ६ देवी ७ । तारा ८ जाला ९ मेरा १० य वप्पमा ११ तह य चूलणी अ ॥ ३९८ ॥ निगदसिद्धा ॥ साम्प्रतं चक्रवर्त्तिपितृप्रतिपादनायाह
For Fasten
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] चक्रवर्तिनां आयुः, नगरी, माता आदिनाम् नाम-निर्देश:
~325~
हारिभद्रीयवृत्तिः विभागा १
| ॥ १६९॥
www.ncbrary.org
“आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः