SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३८७], भाष्यं [४३...], (४०) प्रत सूत्राक गाथाद्वयं निगदसिद्धमेव ॥ भगवतामेव पितृप्रतिपादनायाहनाभी१जिअसत्तू २ आ, जियारी ३ संवरे ४ इअ । मेहे ५ धरे ६ पइढे ७ अ, महसेणे ८ अखत्तिए॥३८७) सुग्गीवे ९ दढरहे १० विण्ड ११, चसुपूजे १२ अ अखत्तिए। कयवम्मा १३ सीहसेणे १४ अ, भाणू १५ विससेणे १६ इअ ॥ ३८८।। सूरे १७ सुदंसणे १८ कुंभे १९ सुमित्तु २० विजए २१ समुदविजए २२ अ। राया अ अस्ससेणे २३ सिद्धत्थेऽविय २४ खत्तिए ॥ ३८९॥ | निगदसिद्धाः॥पयायो-गृहस्थादिपर्यायो भगवतामुक्त एव तथैव द्रष्टव्यः। साम्प्रतं भगवतामेव गतिप्रतिपादनायाह सब्वेवि गया भुक्खं जाइजरामरणबंधणविमुका । तित्थयरा भगवंतो सासयसुक्खं निरावाहं ॥ ३९० ॥ | निगदसिद्धा ॥ एवं तावत्तीर्थकरान् अङ्गीकृत्य प्रतिद्वारगाथा व्याख्याता, इदानीं चक्रवर्तिनः अङ्गीकृत्य व्याख्यायते|एतेषामपि पूर्वभववक्तव्यतानिवद्धं पयवनादि प्रथमानुयोगादवसेयं, साम्प्रतं चक्रवर्तिवर्णप्रमाणप्रतिपादनायाह सब्वेवि एगवण्णा निम्मलकणगप्पभा मुणेयब्वा । छक्खंडभरहसामी तेसि पमाणं अओ चुच्छं ।। ३९१ ॥ |पंचसय १ अद्धपंचम २ वायालीसा य अधणुअंच। इगयाल धणुस्सद्धं ४ च चउत्थे पंचमे चत्ता ५॥३९२॥ पणतीसा ६ तीसा ७ पुण अट्ठावीसा ८ य वीसइ ९धणूणि।। पण्णरस १० बारसेव य ११ अपच्छिमो सत्त य धणूणि १२॥ ३९३ ॥ दीप अनुक्रम T मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~324 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy