SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३८०], भाष्यं [४३...], (४०) आवश्यक हारिभद्री ॥१६॥ प्रत सुत्रांक एतास्तिस्रोऽपि पाठसिद्धा एव ॥ ३७८-३७९-३८० ॥ साम्प्रतं भगवतामेव गोत्राणि प्रतिपादयन्नाहमुणिसुब्वओ अ अरिहा अरिहनेमी अ गोअमसगुत्ता।सेसा तित्थयरा खलु कासवगुत्ता मुणेयब्वा ॥ ३८१॥ दू विभागः१ निगदसिद्धा ॥ आयुष्कानि तु प्राक्प्रतिपादितान्येवेति न प्रतन्यन्ते, भगवतामेव पुरप्रतिपादनाय गाथात्रितयमाह इक्खाग भूमि १ उज्झा २ सावस्थि ३ विणिअ ४ कोसलपुरं ५ च । कोसंबी ६ वाणारसी ७ चंदाणण ८ तह य काकंदी ९॥ ३८२ ॥ भदिलपुर १० सीहपुरं ११चंपा १२ कंपिल्ल १३ उज्ज्ञ १४ रयणपुरं १५ । तिण्णेव गयपुरंमी १८ मिहिला १९ तह चेव रायगिहं २०॥ ३८३ ॥ मिहिला २१ सोरिअनयर २२ वाणारसि २३ तह य होइ कुंडपुरं। उसभाईण जिणाणं जम्मणभूमी जहासंखं ॥ ३८४ ॥ निगद सिद्धाः॥ भगवतामेव मातृप्रतिपादनायाहमरुदेवि १ विजय २ सेणा ३ सिद्धत्था ४ मंगला ५ सुसीमा ६ य । ॥१६॥ पुहवी ७ लक्खण ८ सामा ९नंदा १०विण्ह ११ जया १२ रामा १३ ॥ ३८५।। सुजसा १४ सुब्बया १५ अइरा १६, सिरी १७ देवी १८ पभावई १९ । पउमावई २० अ वप्पा २१ अ, सिव २२ वम्मा २३ तिसला २४ इअ ॥ ३८६॥ दीप अनुक्रम T मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: भगवत: नगरी, माता, पिता आदिनाम् नाम-निर्देश: ~323~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy