SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३७५], भाष्यं [४३], (४०) प्रत सूत्राक CENCE योधिनः, सर्वे च हताः स्वचकैरिति-यतस्तान्येव तच्चक्राणि वासुदेवव्यापत्तये क्षिप्तानि तैः, पुण्योदयात् वासुदेवं प्रणम्य || तानेव व्यापादयन्ति इति गाथार्थः ॥ एवं तावत्यागुपन्यस्तगाथायां वर्णादिद्वारोपन्यास परित्यज्य असंमोहार्थVIमुत्क्रमेण जिनादीनां नामदारमुक्त, पारभविकं चैषां वर्णनामनगरमातृपितृपुरादिकं प्रथमानुयोगतोऽवसेयं, इह विस्तर-1 भयानोक्कमिति ॥ साम्प्रतं तीर्थकरवर्णप्रतिपादनायाहपउमाभवासुपुज्जा रत्ता ससिपुष्पदंत ससिगोरा । सुब्बयनेमी काला पासी मल्ली पियंगामा ॥ ३७६ ।। वरकणगतविअगोरा सोलस तित्थंकरा मुणेयब्वा । एसो वषणविभागो चउवीसाए जिणवराणं ॥ ३७७॥ गाथाद्वयं सूत्रसिद्धमेव ।। साम्प्रतं तीर्थकराणामेव प्रमाणाभिधित्सयाह पंचेर्व १ अपंचम २ चत्तार ३ बुह ४ तह तिग ५ चेव ।। अड्डाइजा ६ दुषिण ७ अ दिवड ८ मेगं घणुसयं ९ च ।। ३७८॥ नउई १० असीइ ११ सत्तरि १२ सट्ठी १३ पण्णास १४ होइ नायव्वा । पणयाल १५ चत्त १६ पणतीस १७ तीसा १८ पणवीस १९ वीसा २०य ॥ ३७९ ॥ पण्णरस २१ दस धणूणि य २२, नव पासो २३ सत्तरयणिओ वीरो। नामा पुब्बुत्ता खलु तित्थयराणं मुणेयब्वा ॥ ३८॥ सभी पंचधगुस्सय पासो नव सत्तरयणिो वीरो । सेसह पंच अङ्क य, पण्या दस पंच परिदीणा 10(० अध्या०). दीप अनुक्रम 1564 JABERatinintamational wwlanmitrary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~322~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy