SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [ - ], मूलं [- /गाथा - ], निर्युक्ति: [ ३७५], भाष्यं [ ३९ ], आवश्यक - यथासंख्यमेव हलमुशलचक्रयोधिनः- हलमुशलयोधिनो बलदेवाः चक्रयोधिनो वासुदेवा इति, सह तालगरुडध्वजाभ्यां वर्त्तन्त इति सतालगरुडध्वजाः । एते च भवन्तो युगपद् द्वौ द्वौ भविष्यतः, बलदेववासुदेवाविति गाथार्थः ॥ वासुदेवा*भिधानप्रतिपादनायाह ॥ १५९ ॥ Jus Educati तिबिहू अ १ दिवि २ सयंभु ३ पुरिमुत्तमे ४ पुरिससीहे ५ । तह पुरिसपुंडरीए ६ दत्ते ७ नारायणे ८ कण्हे ९ ।। ४० ।। (भाष्यम् ) निगदसिद्धा || अधुना बलदेवानामभिधानप्रतिपादनायाह- अपले १ विजए २ भद्दे ३, सुप्पभे ४ अ सुदंसणे ५ । आणंदे ६ णंदणे ७ पउमे ८, रामे ९ आवि अपच्छिमे ॥ ४१ ॥ (भाष्यम्) निगदसिद्धा || वासुदेवशत्रुप्रतिपादनायाह आसग्गीवे १ तारय २ मेरय ३ महुकेढवे ४ निसुंभे ५ अ । बलि ६ पहराए ७ तह रावणे ८ अ नवमे जरासिंधू ॥ ४२ ॥ (भाष्यम् ) निगदसिद्धा एव ॥ एए खलु पडिसत्तू कित्ती पुरिसाण वासुदेवाणं । सन्वे अ चक्कजोही सच्वे अ या सचकेहिं ॥ ४३ ॥ (भाष्यम्) गमनिका - एते खल प्रतिशत्रवः एते एवं खलुशब्दस्य अवधारणार्थत्वात् नान्ये, कीर्त्ति पुरुषाणां वासुदेवानां सर्वे चक्र For हारिभद्रीयवृत्तिः विभागः १ ~ 321 ~ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ॥१५९॥ www.laincibrary.org
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy