SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३९९], भाष्यं [४३...], (४०) 25 % प्रत % सूत्राक उसभे १ सुमित्तविजए २ समुद्दविजए ३ अ अस्ससेणे अ ४। तह वीससेण ५ सूरे ६ सुदंसणे ७ कत्तचिरिए ८ अ ॥ ३९९ ॥ पउमुत्तरे ९ महाहरि १०विजए राया ११ तहेव बंभे १२ अ। ओसप्पिणी इमीसे पिउनामा चक्कबहीणं ।। ४००॥ गाथाद्वयं निगदसिद्धमेव ॥ पर्यायः केषाश्चित् प्रथमानुयोगतोऽवसेयः, केषाश्चित् प्रत्रज्याऽभावात् न विद्यत एवेति ॥ ४ साम्प्रतं चक्रवर्तिगतिप्रतिपादनायाहअहेच गया मोक्खं सुभुमो बंभो अ सत्तमि पुढविं । मघवं सर्णकुमारो सर्णकुमारं गया कप्पं ॥४०१॥ निगदसिद्धा ॥ एवं तावञ्चक्रवर्मिनोऽप्यधिकृत्य व्याख्याता प्रतिद्वारगाथा, इदानी वासुदेवबलदेवाङ्गीकरणतो व्याख्यायते-एतेषामपि च पूर्वभववक्तव्यतानिवद्धं च्यवनादि प्रथमानुयोगत एवावसेयं, साम्प्रतं वासुदेवादीनां वर्णप्रमाणप्रतिपादनायाहवण्णेण वासुदेवा सब्वे नीला बला य सुक्किलया। एएसि देहमाणं वुच्छामि अहाणुपुठवीए ॥ ४०२॥ पढमो धणूणसी३१ सत्तरि २ सही ३ अ पण्ण ४ पणयाला ५। अउणत्तीसं च धणू ६ छब्बीसा ७ सोलस ८ दसेव ९॥ ४०३ ॥ गाथाद्वयं निगदसिद्धं ॥ नामानि प्रागभिहितान्येव । साम्प्रतं वासुदेवादीनां गोत्रप्रतिपादनायाह *** दीप अनुक्रम FRENCEॐ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 326~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy