SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३६३], भाष्यं [३७...], (४०) आवश्यक- ॥१५७॥ प्रत शकोऽभिहितवान्-त्वदधिकेभ्यो दीयतामिति, पर्यालोचयता ज्ञात-श्रावका अधिका इति । 'जेया वहइत्ति' प्राकृतशैल्या हारभद्रा 'जितो भवान् वर्धते भयं' भुक्तोत्तरकालं ते उक्तवन्तः, 'कागिणिलंछणत्ति' प्रचुरत्वात् काकिणीरलेन लाञ्छनं-चिहं तेषांक यवृत्तिः कृतमासीत् 'अणुसज्जणा अढ'त्ति अष्टी पुरुषान् यावदयं धर्मः प्रवृत्तः, अष्टौ वा तीर्थकरान यावदिति गाथार्थः ॥ तत ऊध्र्व विभागः१ मिथ्यात्वमुपगता इति ॥ ३६२ ॥ |राया आइञ्चजसो महाजसे अइचले अ बलभद्दे । बलविरिए कत्तविरिए जलविरिए दंडविरिए य ।। ३६३ ॥ । भावार्थः सुगम एवेति गाधार्थः॥ एएहिं अद्धभरहं सपलं भुतं सिरेण धरिओ अ। पवरो जिणिंदमउडो सेसेहि न चाहओ बोई ।। ३६४॥ ___ गमनिका-एभिरर्धभरतं सकलं भुक्त, शिरसा धृतश्च, कोऽसावित्याह-अवरो जिनेन्द्रमुकुटो देवेन्द्रोपनीतः शेषः| नरपतिभिः न शकितो वोढुं, महाप्रमाणत्वादिति गाथार्थः ॥ ३६४ ।। अस्सावगपडिसेहो छढे छठे अ मासि अणुओगो । कालेण य मिच्छत्तं जिणंतरे साहुवोच्छेओ ॥ ३६५ ।। गमनिका-अश्रावकाणां प्रतिषेधः कृतः, ऊर्ध्वमपि पष्ठे षष्ठे मासे अनुयोगो बभूव, अनुयोगः-परीक्षा, कालेन गच्छता मिथ्यात्वमुपगताः, कदा!, नवमजिनान्तरे, किमिति !, यतस्तत्र साधुव्यवच्छेद आसीदिति गाथार्थः ॥ ३६५ ॥ साम्प्रत C ॥१५७॥ मुक्तानुक्तार्थप्रतिपादनाय संग्रहगाथामाह *प्रथमो. सुत्रांक । दीप अनुक्रम SHA मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~317~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy