SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३६१], भाष्यं [३७...], (४०) प्रत सूत्राक वर्धते भयं तस्म, हनेति, ते तथैव कृतवन्तः, भरतश्च रतिसागरावगाढत्वात् प्रमत्तत्वात् तच्छन्दाकर्णनोत्तर-1 कालमेव केनाहं जित आः ज्ञातं-कपायैः, तेभ्य एव च वर्धते भयमित्यालोचनापूर्व संवेगं यातवान् इति । अत्रा-18 ५न्तरे लोकबाहुल्यात् सूपकाराः पाकं कमशक्नुवन्तो भरताय निवेदितवन्त:-नेह ज्ञायते-का श्रावकः को वा नेति, लोकस्य प्रचुरत्वात्, आह भरत:-पृच्छापूर्वकं देयमिति । ततस्तान् पृष्टवन्तस्ते-को भवान् , श्रावकः, श्रावकाणां कति | व्रतानि ?, स आह-श्रावकाणां न सन्ति व्रतानि, किन्त्वस्माकं पञ्चाणुव्रतानि, कति शिक्षाब्रतानि ?, ते उक्तवन्तः-सप्त |शिक्षाब्रतानि, य एवंभूतास्ते राज्ञो निवेदिताः, स च काकिणीरलेन तान् लाञ्छितवान्, पुनः षण्मासेन येऽन्ये भवन्ति तानपि लाञ्छितवान् , षण्मासकालानुयोगं कृतवान् , एवं ब्राह्मणाः संजाता इति । ते च स्वसुतान् साधुभ्यो दत्तवन्तः, ते च प्रवज्यां चक्रुः, परीपहभीरवस्तु श्रावका एवासन्निति 7 इयं च भरतराज्यस्थितिः, आदित्ययशसस्तु काकिणीरत्नं नासीत् , सुवर्णमयानि यज्ञोपवीतानि कृतवान्, महायशःप्रभृतयस्तु केचन रूप्यमयानि, केचन विचित्रपट्टसूत्रमयानि, है इत्येवं यज्ञोपवीतप्रसिद्धिः । अमुमेवा) समोसरणेत्यादिगाथया प्रतिपादयतिसमुसरण भत्त उग्गह अंगुलि झय सक्क साषया अहिआ।जेआ बहुइ कागिणिलंछण अणुसज्जणा अट्ठ॥३६२॥10 गमनिका-समवसरण भगवतोऽष्टापदे खल्वासीत् , भक्तं भरतेनानीतं, तदग्रहणोन्माथिते सति भरते देवेशो भगव|न्तमवग्रहं पृष्टवान् , भगवांश्च तस्मै प्रतिपादितवान् । 'अंगुलि झय'ति भरतनृपतिना देवलोकनिवासिरूपपृच्छायां कृतायां इन्द्रेण अङ्गुलिः प्रदर्शिता, तत एवारभ्य ध्वजोत्सवः प्रवृत्तः । 'सकत्ति भरतनृपतिना किमनेनाहारेण कार्यमिति पृष्टः दीप अनुक्रम मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~316~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy