SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [– / गाथा-], निर्युक्ति: [ ३१६...], भाष्यं [३१], ॥१४३॥ आवश्यक - चीरधारिणः खल्वाश्रमिणः संवृत्ता इति, आह चै 'वनमध्ये तापसा जाताः' इति गाथार्थः ॥ तयोश्च कच्छमहाकच्छयोः सुतौ नमिचिनमिनौ पित्रनुरागात् ताभ्यामेव सह विहृतवन्तौ तौ च वनाश्रयणकाले ताभ्यामुक्तौ - दारुणः खल्विदानीमस्माभिर्वनवासविधिरङ्गीकृतः तथाथ यूयं स्वगृहाणीति, अथवा भगवन्तमेव उपसर्पथः, स वोऽनुकम्पयाऽभिलषितफलदो भविष्यति, तावपि च पित्रोः प्रणामं कृत्वा पित्रादेशं तथैव कृतवन्तौ भगवत्समीपमागत्य प्रतिमास्थिते भगवति जलाशयेभ्यो नलिनीपत्रेषु उदकमानीय सर्वतः प्रवर्षणं कृत्वा आजानूच्छ्रयमानं सुगन्धिकुसुमप्रकरं च अवनतोत्तमाङ्गक्षितिनिहितजानुकरतला प्रतिदिनमुभयसन्ध्यं राज्यसंविभागप्रदानेन भगवन्तं विज्ञाप्य पुनस्तदुभयपार्श्वे खड्गव्यग्रहस्तौ तस्थतुः ॥ तथा चाह नियुक्तिकारः नमिषिनमीणं जायण नागिंदो विज्जदाण वेअहे । उत्तरदाहिणसेढी सहीपण्णासनगराई ॥ ३१७ ॥ अक्षरगमं निका- नमिविनमिनोर्याचना, नागेन्द्रो भगवद्वन्दनायागतः तेन विद्यादानमनुष्ठितं वैताढ्ये पर्वते उत्तरदक्षिणश्रेण्योः यथायोगं षष्टिपञ्चाशन्नगराणि निविष्टानीति गाथाक्षरार्थः ॥ ३१७ ॥ भावार्थः कथानकादवसेयः, तच्चेदम्अन्नया धरणो नागराया भगवंतं वंदओ आगओ, इमेहि य विष्णविअं, तओ सो ते तहा जायमाणे भणति-भगवं चत्तसंगो, ण एयरस अस्थि किंचि दायचं, मा एयं जाएह, अहं तुम्भं भगवओ भत्तीए देमि, सामिस्स सेवा अफला मा 3 अन्यदा धरणो नागराजः भगवन्तं वन्दितुमागतः आभ्यां विज्ञसं च ततः स तौ तथा याचमानी भगति भगवान् त्यक्कसङ्गः नैतस्य विद्यते किञ्चिदातव्यं, मैनं याचिष्टं, अहं वां भगवतो भक्त्या ददामि स्वामिनः सेवाऽफला मा. * नेदम् प्र० + चा. Education intemational For Fans Only हारिभद्रीयवृत्तिः विभागः १ ~289~ ॥ १४३॥ www.r मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy