SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३१७], भाष्यं [३१...], (४०) प्रत सूत्राक भिवउत्तिका पढियसिजाणं गंधवपन्नगाणं अडयालीसं विजासहस्साई गिण्हह,ताण इमाओ महाविजाओ पत्तारि,संजहानागोरी गंधारी रोहिणी पण्णत्तित्ति, तं गच्छह तुम्भे विज्जाहररिद्धीए सयणं जणवयं च उचलोभेऊण दाहिणिलाए उत्तरिलाए य विजाहरसेडीए रहनेउरचकवालपामोक्खे गगणवल्लभपामोक्खे य पण्णासं सहिं च विजाहरणगरे णिवेसिऊण विहरह । तो ते लप्पसाया कामियं पुष्फयविमाणं विउविऊण भगवंतं तिरथयरं नागरायंच वंदिऊर्ण पुष्फयविमाणारूढा कच्छमहाकच्छाणं भगवप्पसायं उवदंसेमाणा विणीयनगरिमुवैगम्म भरहस्स रण्णो तमत्थं निवेदिता सयणं परियणं गहाय वेयढे पञ्चए णमी दाहिणिलाए विजाहरसेढीए विणमी उत्तरिल्लाए पण्णासं सडिं च विजाहरनगराइ निवेसिऊण विहरति । अत्रान्तरेभगवं अदीणमणसो संवच्छरमणसिओ विहरमाणो । कण्णाहि निमंतिजइ वत्थाभरणासणेहिं च ॥३१८॥ । व्याख्या-भगः खल्वैश्वर्यादिलक्षणः सोऽस्यास्तीति भगवान् असावपि अदीनं मनो यस्यासी अदीनमनाः-निष्प्रक भूदितिकृत्वा पठितसिद्धानां गन्धर्वप्रशकानां अष्टचत्वारिंशत् विद्यासहस्राणि गृहीतं, तासामिमा महाविद्याश्चतस्रः, सयथा-गौरी गान्धारी रोहिणी प्रज्ञसिरिति, तदू गछतं बुवा विद्याधरयो खजनं जनपदं चोपप्रलोम्य दक्षिणस्यामुत्तरयां च विद्याधरश्रेषयां स्थनूपुरचकवातप्रमुखाणि गगनवडभप्रमुखानि च पञ्चापातं षष्टिं च विद्याधरनगराणि निवेश्य विहरतं । ततस्तौ लब्धप्रसादी कामितं पुष्पकविमानं चिकुव्य भगवन्तं तीर्थकरं नागराज मन्दिरका पुष्पकविमानास्वी कयामहाकच्छाभ्यां भगवत्प्रसाई अपदर्शयन्ती विनीतानगरीमुपागम्य भरताय राशे तमर्थ निवेय स्वजनं परिजनं गृहीत्वा वैताको पर्वते न मिदाक्षिणात्यायो विद्यापरण्यां विगमिरीसरायां पञ्चाशतं षष्टिं च विद्याधरनगराणि निवेश्य विहरता. * दोवि. + मतिगम्म. दीप अनुक्रम मनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~290~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy