________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [२२५], भाष्यं [३०...],
(४०)
प्रत
सूत्राक
व्याख्या-एको भगवान् वीर:-चरमतीर्थकरः प्रवजितः, तथा पार्थो मलिश्च त्रिभित्रिभिः शतैः सह, तथा भगवाश्च वासुपूज्यः षद्धिः पुरुषशतैः सह निष्क्रान्तः-प्रबजितः । तथा उग्राणां भोगानां राजन्यानां व क्षत्रियाणां च चतुर्भिः। सहस्रः सह ऋषभः, किम् . निष्क्रान्त इति वर्तते, शेषास्तु-अजितादयः सहस्रपरिवारा निष्क्रान्ता इति, उप्रादीनां| च स्वरूपमधः प्रतिपादितमेवेति गाथार्थः ।। २२४-२२५ ॥ साम्प्रतं प्रसङ्गतोऽत्रैव ये यस्मिन् वयसि निष्क्रान्ता इत्येतदभिधित्सुराह
वीरो अरिहनेमी पासो मल्ली अ वासुपूजो अ। पढमवए पव्वदआ सेसा पुण पच्छिमवयंमि ॥२२६॥ | निगदसिद्धैव । गतं प्रत्येकद्वारं, साम्पतमुपधिद्वारप्रतिपादनायाह
सब्वेऽपि एगदूसेण निग्गया जिणवरा चउच्चीस । न य नाम अण्णलिंगे नो गिहिलिंगे कुलिंगे चा५ ॥२२७॥ । गमनिका-सर्वेऽपि 'एकदृष्येण' एकवस्त्रेण निर्गताः जिनवराश्चतुर्विंशतिः, अपिशब्दस्य व्यवहितः संबन्धः, 'सर्वे' यावन्तः खल्वतीता जिनवरा अपि एकदृष्येण निर्गताः, किं पुनस्तन्मतानुसारिणः न सोपधयः । ततश्च य उपधिरासेवितो * भगवभिः स साक्षादेवोकः, यः पुनर्विनेयेभ्यः स्थविरकल्पिकादिभेदभिन्नेभ्योऽनुज्ञातः स खलु अपिशब्दात् ज्ञेय इति, चतुर्विशतीति संख्या भेदेन वर्तमानावसर्पिणीतीर्थकरप्रतिपादिकेति । गतमुपघिद्वारम् , इदानीं लिङ्गद्वार-सर्वे तीर्थकृतः तीर्थकरलिङ्ग एव निष्कान्ताः, न च नाम अन्यलिङ्गेन गृहस्थलिङ्ग कुलिङ्गे वा, अन्यलिङ्गाद्यर्थ उक्त एवेति गाथार्थः ॥ २२७ ॥ इदानी यो येन तपसा निष्क्रान्तस्तदभिधित्सुराह
दीप
अनुक्रम
T
IBEntirahi
wwwsaneiorary.org
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~ 276~