SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [२१९], भाष्यं [३०...], (४०) प्रत सुत्राक आवश्यक बहुविधिकं । 'सुरअसुरेत्यादि' सुरअसुरग्रहणात् चतुष्प्रकारदेवनिकायग्रहणं,देवदानवनरग्रहणेन तदुपलक्षितेन्द्रग्रहणं वेदि- हारिभद्री तव्यमिति गाथार्थः ॥ २१८-२१९ ॥ इदानीमेकैकेन तीर्थकृता कियद्रव्यजातं संवत्सरेण दत्तमिति प्रतिपादयन्नाह- यवृत्तिः । ॥१३६|| तिण्णेव य कोडिसया अट्ठासीइंच हुँति कोडीओ। असिहं च सयसहस्सा एवं संवच्छरे दिपणं ॥ २२०॥ विभागः १ - भावार्थः सुगम एव, प्रतिदिनदेयं त्रिभिः षट्यधिकैर्वासरशतैः गुणितं यथावर्णितं भवति इति गाथार्थः ॥ २२० ॥ ॥ इति प्रथमवरवरिका ॥ साम्प्रतमधिकृतद्वारार्थानुपात्येव वस्तु प्रतिपादयन्नाहचीरं अरिहनेमि पासं मल्लिं च वासुपुजं च । एए मुत्तूण जिणे अवसेसा आसि रायाणो ॥ २२१ ॥ रायकुलेसुऽवि जाया विसुद्धवंसेसु खत्तिअकुलेसुन य इत्आिभिसेआ कुमारवासंमि पबहआ ॥२२२॥ संती कुंथू अ अरो अरिहंता चेव चवही अ । अवसेसा तित्थयरा मंडलिआ आसि रायाणो ॥ २२३ ।। । एताः तिम्रोऽपि निगदसिद्धा एव, परित्यागद्वारानुपातिता तु राज्य चोक्तलक्षणं विहाय प्रत्रजिता इत्येवं भावनीया दि२२१-२२२-२२३ ॥ गतं परित्यागद्वारं, साम्प्रतं प्रत्येकद्वारं व्याचिख्यासुराह एगो भगवं वीरो पासोमल्ली अतिहि तिहि सरहिं भय च वासपज्जोछह पुरिससएहि निक्खंतो ॥२२४॥1॥१६॥ उग्गाणं भोगाणं रायण्णाणं च खत्तिआणं च । चउहि सहस्सेहुसभो सेसा उ सहस्सपरिवारा ॥ २२५॥ * स्त्रीपाणिग्रहणराज्याभिषेकोभयरहिता इत्यर्थः । दीप अनुक्रम 6 + मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~ 275~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy