SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [२२७], भाष्यं [३०...], (४०) आवश्यक- ॥१३७॥ प्रत सुत्रांक %255454645464 सुमई ध निचभत्तेण निग्गओ वासुपुज्ज जिणो चउत्थेणं । पासो मल्लीवि अ अट्टमेण सेसा उ छट्टेणं ॥२२८॥ हारिभद्री व्याख्या-सुमतिः तीर्थकर, थेति निपातः, 'नित्यभकेन' अनवरतभक्तेन 'निगेतो' निष्कान्तः, तथा वासुपूज्योायवृत्तिः जिनश्चतुर्थेन, निर्गत इति वर्तते, तथा पाश्चों मयपि चाष्टमेन, 'शेषास्तु' ऋषभादयः षष्ठेनेति गाथार्थः ॥२२८॥ साम्प्रत विभागः१ | मिहैव निर्गमनाधिकाराद्यो यत्र येषूद्यानादिषु निष्कान्त इत्येतत्प्रतिपाद्यते| उसभी अ विणीआए बारवईए अरिहवरनेमी । अवसेसा तित्थयरा निक्खंता जम्मभूमीसु ॥ २२९॥ उसभो सिद्धत्ववर्णमि वासुपुजो बिहारगेहंमि । धम्मो अ बप्पगाए नीलगुहाए अ मुणिनामा ।। २३०॥ | आसमपर्यमि पासो वीरजिर्णिदो अनायसंडमि । अवसेसा निक्खंता, सहसंपवणंमि उज्जाणे ॥ २३१ ॥ एतास्तिस्रोऽपि निगदसिद्धा एवं ॥ इदानी प्रसङ्गत एव निर्गमणकालं प्रतिपादयन्नाहपासो अरिहनेमी सिजसो सुमह मल्लिनामो अ । पुवण्हे निक्खंता सेसा पुण पच्छिमहमि ॥ २३२ ॥ निगदसिद्धा इत्यलं विस्तरेण ॥ गतमुपधिद्वारं, तत्प्रसङ्गत एव चान्यलिङ्गकुलिङ्गार्थोऽपि व्याख्यात एव । इदानीं ग्राम्याचारद्वारावयवार्थे प्रतिपादयन्नाहगामायारा विसया निसेविआ ते कुमारवज्जेहिं ६।गामागराइएमु व केसु विहारो भवे कस्स ॥२३३॥ ता॥१३७॥ व्याख्या-ग्राम्याचारा विषया उच्यन्ते, निषेवितास्ते कुमारवर्जस्तीर्थकृद्धिा, ग्रामाकरादिषु वा केषु विहारो भवेत् कस्येति वाच्यमिति गाथार्थः ॥ २३३ ।। तत्र दीप अनुक्रम 1945 Mandiorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~ 277~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy