SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१७४], भाष्यं [३...], (४०) आवश्यक हारिभद्रीयवृत्तिः विभागः१ ॥११८॥ प्रत सुत्राक सबो (यो) लोगववहारोत्ति, वइरणाभेण य विसुद्धपरिणामेण तित्थगरणामगोतं कम्मं बद्धति । अमुमेवार्थमुपसंहरन्निदं गाथाचतुष्टयमाह साहुं तिगिच्छिऊणं सामपणं देवलोगगमणं च । पुंडरगिणिए उ चुया तओ सुया वइरसेणस्स ॥ १७ ॥ ४ पद मित्थ बहरणाभो बाहु सुबाहु य पीढमहपीढ़े।तेसि पिआ तिथअरो णिक्खंता तेऽवि तत्धेव ॥१७६ ॥ पढमो चउदसपुब्वी सेसा इकारसंगविउ चउरो । बीओ वेयावच्चं किइकम्मं तइअओ कासी ॥ १७७॥ भोगफलं बाहुवलं पसंसणा जिट्ट इयर अचियत्तं । पढमो तित्थयरत्तं वीसहि ठाणेहि कासी य ॥ १७८ ॥ ___ आसामक्षरगमनिका-साधु चिकित्सित्वा श्रामण्यं देवलोकगमनं च पौण्डरीकिण्यां च च्युताः, ततः सुता वैरसेनस्य जाता इति वाक्यशेषः, प्रथमोऽत्र वैरनाभः बाहुः सुबाहुश्च पीठमहापीठी, तेषां पिता तीर्थकरो निष्क्रान्तास्तेऽपि तत्रैवपितुः सकाशे इत्यर्थः, प्रथमश्चतुर्दशपूर्वी शेषा एकादशाङ्गविदश्चत्वारः, तेषां चतुर्णा बाहुप्रभृतीनां मध्ये द्वितीयो वैयावृत्त्य कृतिकर्म तृतीयोऽकार्षीत्, भोगफलं बाहुबलं प्रशंसनं ज्येष्ठ इतरयोरचियत्त, प्रथमस्तीर्थकरत्वं विंशतिभिः स्थानैरकार्षीत्, भावार्थस्तु उक्त एव, क्रियाऽध्याहारोऽपि स्वबुद्ध्या कार्यः, इह च विस्तरभयानोक्त इति गाथाचतुष्टयार्थः ॥१७५-१७६-१७७-१७८॥यदुक्तं प्रथमस्तीर्थकरत्वं विंशतिभिः स्थानैरकाषीत्,'तानि स्थानानि प्रतिपादयन्निदं गाथात्रयमाह सौ(यो) लोकव्यवहार इति, बननाभेन च विशुवपरिणामेन तीर्थकरनामगोत्रं कर्म बद्धमिति. * पीढा. + चिकित्सयित्वा. विदरनामःबाहुफलं. विंशया (खात्). दीप अनुक्रम ११०॥ CES Haniprayog मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~239~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy