SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१७४], भाष्यं [३...], (४०) प्रत तदिवसं वइरणाभस्स चक्करयणं समुप्पण्णं, वइरो चक्की जाओ, तेणं साहुवेयावच्चेण चक्वट्टीभोया उदिण्णा, अवसेसा चत्तारि मंडलिया रायाणो, तत्थ वइरणाभचर्कवहिस्स चउरासीर्ति पुबलक्खा सबाउग, तत्थ कुमारो तीसं मंडलिओ सोलस घउषीस महाराया चोद्दस सामण्णपरिआओ, एवं चउरासीइ सवाउयं, भोगे भुजंता विहरंति, ओय तित्थयरसमोसारणं, सो पिउपायमूले चउहिवि सहोदरेहिं सहिओ पवइओ, तस्थ वइरणाभेण चउद्दस पुषा अहिजिया, सेसा एकारसंगवी चउरो, तत्थ वाहू तेर्सि वेयावच्चं करेति, जो सुबाहू सो साहुणो चीसामेति, एवं ते करेंते वइरणाभो भगवं अणुवूहइ-अहो सुलद्धं जम्मजीविअफलं, जं साहूर्ण वेयावच्चं कीरइ, परिस्संता वा साहुणो वीसामिछति, एवं पसंसइ, एवं पसंसिजतेसु तेसु तेसिं दोण्हं पच्छिमाणं अप्पत्ति भवइ, अम्हे सज्झायंता न पसंसिज्जामो, जो करेइ सो पसंसिज्जइ2 सूत्राक 888SADSENSAX दीप अनुक्रम तदिवसे वजनामस्य चकरवं समुत्पन, बज्रनाभः चक्री जातः, तेन साधुवैयाभूत्येन चक्रवत्तिभोगा उदीमा: (लब्धाः), अवशेषाश्चस्वारो माण्डालिका राजानो (जाताः), तत्र वज्रनाभचक्रवर्तिनश्चतुरशीतिलक्षपूर्वाणि सर्वायुष्कं कुमारः त्रिंशतं भाण्डलिकः पोडश चतुर्विंशति महाराजः चतुर्दश श्रामण्यपर्यायः, एवं चतुरशीतिः सर्वायुष्र्फ, भोगान् भुजमाना विहरन्ति, इतश्च तीर्थकरसमवसरणं, स पितृपादमूले चतुर्भिरपि सहोदरैः सहितः प्रवजितः, तत्र वज्रनामेन चतुर्दश पूर्वाष्पधीतानि, शेषा एकादशाङ्गवियः चत्वारः, तत्र बाहुलेषां बयावृत्य करोति, यः सुबाहुः स साधून वित्रमयति, एवं तौ कुर्वन्तौ वज्रनाभो भगवान् भनुहयति-अहो सुजम् जन्मजीवितफलं, यत् साधूनां वैयावृत्त्वं क्रियते, परिश्रान्ता चा साधवो विनम्यन्ते, एवं प्रशंसति, एवं प्रशस्वमानयोस्तयोईयोः | पश्चिमयोरनीतिक भवति, भावां स्वाध्यायन्तौ न प्रशस्खाचहे, यः करोति स प्रशस्यते, * किस्स. + सीई. सरणे. वीज. taindinrary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~238~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy