SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H आवश्यक ॥११५॥ “आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [-] मूलं [ / गाथा-), निर्मुक्तिः [ १७२] भाष्यं [३]...].] तं च सोऊण बहवे तडियकप्पडियादओ पयट्टंति, विभासा, जाव तेण समं गच्छ साहूण संपठितो, को पुण कालो ?, चरमनिदाघो, सो य सत्थो जाहे अडविमज्झे संपत्तो ताहे वासरत्तो जाओ, ताहे सो सत्थवाहो अइदुग्गमा पंथत्तिकाउं तत्थेव सत्थनिवेस कार्ड वासावासं ठितो, तंमि य ठिते सबो सत्थो ठितो, जाहे य तेसिं सत्थिलियाणं भोयणं णिट्ठियं ताहे कंदमूलफलाणि समुद्दिसिङमारद्धा, तत्थ साहुणो दुक्खिया जदि कहवि अहापवत्ताणि लभंति ताहे गेहंति, एवं काले वच्चते थोवावसेसे वासारत्ते ताहे तस्स घणस्स चिंता जाता को एत्थ सत्थे दुक्खओत्ति ?, ताहे सरिअं जहा मए समं साहुणो आगया, तेसिं च कंदाइ न कप्पंति, ते दुक्खिता तवस्सिणो, कलं देमित्ति पभाए निमन्तिता भणंति-जं परं अम्ह कप्पिअं होजां तं गेहेजामो, किं पुण तुब्भं कप्पति ?, जं अकथमकारियं भिक्खामेत्तं, जं वा सिणेहादि, तो तेण साहूण घयं फासूयं विउलं दाणं दिण्णं, सो य अहाउयं पालेत्ता कालमासे कालं किवा तेण दाणफलेण उत्तरकुराए १छ्रुत्वा च टिककार्यटिकादयः प्रवर्त्तन्ते विभाषा (वर्णनं ), वावशेन समं गच्छः साधूनां संप्रस्थितः कः पुनः कालः ?, परमनिदाघः, स च सार्यो यदाऽटवीमध्ये संप्राप्तः तदा वर्षात्रो जातः, तदा स सार्थवाहोऽतिदुर्गमाः पन्थान इतिकृत्वा तत्रैव सार्थनिवेशं कृत्वा वर्षावास स्थितः तस्मिन स्थिते सर्वः सार्थः स्थितः यदा च तेषां सार्थिकानां भोजनं निष्ठितं तदा कन्दमूलफलानि समुदेष्टं (अ) आरब्धाः, तत्र साधवः दुःखिता यदि कथमपि यथाप्रवृत्तानि हमन्ते तदा गृह्णन्ति एवं काले व्रजति स्तोकावशेषो वर्षांरात्रः तदा धनस्य चिन्ता जाता क एतसिन्सार्वे दुःखित इति, तदा स्मृतं यथा मया समं साधव आगतास्तेषां कम्दादि न कल्पते, ते दुःखितास्तपखिनः, कक्ये दास्ये इति प्रभाते निमंत्रिता भणन्ति यत्परमस्माकं कल्यं भवेत्तवृद्दीष्यामः, किं पुनर्भवतां कल्पते ?, यदकृतमकारितं भिक्षामात्रं यद्वा खेहादि ततः तेन साधुभ्यो पृतं प्रासुकं विपुलं दानं दतं स च यथायुकं पाठविला काळमासे कालं कृत्वा तेन दानफलेन उत्तरकुरुषु * होज, + सिणेहंति. bination For Funny हारिभद्रीयवृत्तिः विभागः १ ~ 233 ~ ॥ ११५ ॥ warg मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy