SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम - Educa “आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [-] मूलं [ / गाथा-), निर्मुक्तिः [ १७२] भाष्यं [३]...].] मणूसो जाओ, ओ आउक्खएणं सोहम्मे कप्पे देवो उववण्णो, ततो चइऊण इहेव जंबूदीवे दीवे अवरविदेहे गंधिला वतीविजए वेयहुपए गंधारजणवए गन्धसमिद्धे विज्जाहरणगरे अतिबलैरण्णो नत्ता सयबलराइणो पुत्तो महाबलो नाम राया जाओ, तत्थ सुबुद्धिणा अमचेण सावगेण पिअवयस्सेण णाडयपेक्खा अक्वित्तमणो संबोहिओ, मासावसेसाऊ बावीस दिणे भत्तपच्चक्खाणं काउं मरिऊण ईसाणकप्पे सिरिप्पभे विमाणे उलियंगओ नाम देवो जाओ, ततो चइऊण इहेब जंबूदीवे दीवे पुक्खलावइविजए लोहग्गलणगरसामी वइरजंघो नाम राजा जाओ, तत्थ सभारिओ पच्छिमेवए पत्रयामिति चिंतंतो पुत्तेण वासघरे जोगधूवधूविए मारिओ, मरिऊण उत्तरकुराए सभारिओ मिहुणगो जाओ, तओ सोहम्मे कप्पे देवो जाओ, ततो चइऊण महाविदेहे वासे खिइपइट्ठिए णगरे वेज्जपुतो आयाओ, जद्दिवसं च जातो तदिवसमे गाहजातगा से इमे चत्तारि वयंसगा तंजहा - रायपुत्ते सेट्ठिपुत्ते अमञ्चपुत्ते सत्थाहपुत्तेत्ति, संवडिआ ते, अण्णया कयाइ १ मनुष्यो जातः, तत आयुः क्षयेण सौधर्मे कल्पे देव उत्पन्नः ततक्युस्वा इहैव जम्बूद्वीपे द्वीपे अपरविदेहेषु गन्धिलावत्यां वैतान्यपर्वते गान्धारजनपदे गन्धसमृद्धे विद्याधरनगरे अतिबलराजस्य नप्ता शतबळराजस्य पुत्रः महाबलनामा राजा जातः, तत्र सुबुद्धिना अमात्येन श्रावण प्रियवयस्येन नाटकप्रेक्षाक्षिक्षमनाः संबोधितः, मासावशेषायुः द्वाविंशतिदिनीं भक्तप्रत्याख्यानं कृत्वा त्वेशानकल्पे श्रीप्रभे विमाने ललिताकनामा देवो जातः ततच्युत्वे व जम्बूद्वीपे द्वीपे पुष्कलावतीविजये लोहार्गलनगरस्वामी वज्रजङ्घनामा राजा जातः, तत्र सभार्यः पश्चिमे वयसि प्रवजामीति चिन्तयन् पुत्रेण वासगृहे योगधूपधूपिते ( तेन) मारितः, मृत्योत्तरकुरुषु सभार्यो मिथुनको जातः, ततः सौधर्मे कल्पे देवो जातः, ततयुत्वा पुनरपि महाविदेहे वर्षे क्षितिप्रतिष्ठिते नगरे वैद्यपुत्र आयातः, यदिवसे च जातस्तद्दिवसे एकाही तास्तस्येमे चत्वारो वयस्यास्तथथा - राजपुत्रः श्रेष्ठिपुत्रः अमात्यपुत्रः सार्थवाहपुत्र इति संबधितास्ते, अन्यदा कदाचित् सेणं. + बस्स २०. पुणोवि म० For Past Use Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~ 234 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy