SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलस अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१७१], भाष्यं [३...], प्रक्षेपं [१] (४०) -46-4SS* प्रत सूत्राक उत्तरकुरु सोहम्मे महाविदेहे महब्बलो राया। ईसाणे ललियंगो महाविदेहे वइरजंघो॥१॥ (प्रक्षिप्ता) उत्तरकुरु सोहम्मे विदेहि तेगिच्छियस्स तत्थ सुओ। रायसुय सेहिमचासत्याहसुया वयंसा से ॥ १७२ ॥ | अन्या अपि उक्तसंबन्धा एव द्रष्टव्याः तावत् यावत् 'पढमेण पच्छिमेण' गाहा, किंतु यथाऽवसरमसंमोहनिमित्तमुपन्यासं करिष्यामः । प्रथमगाथागमनिका-धनः सार्थवाहो घोषणं यतिगमनं अटवी वर्षस्थानं च बहुवोलीने वर्षे चिन्ता घृतदानमासीत्तदा । द्वितीयगाथागमनिका-उत्तरकुरौ सौधर्मे महाविदेहे महाबलो राजा ईशाने ललिताङ्गो महाविदेहे च वैरजङ्घः । इयमन्यकर्तृकी गाथा सोपयोगा च । तृतीयगाथागमनिका-उत्तरकुरौ सौधर्मे महाविदेहे चिकित्सकस्य तत्र सुतः राजसुतश्रेष्ठ्यमात्यसार्थवाहसुता वयस्याः 'से' तस्य । आसां भावार्थः कथानकादवसेयः, प्रतिपदं च अनु-18 रूपः क्रियाऽध्याहारः कार्य इति, यथा-धनः सार्थवाह इति धनो नाम सार्थवाह आसीत् , स हि देशान्तरं गन्तुमना घोषणं कारितवानित्यादि । कथानकम्- 'तेणं कालेणं तेणं समएणं अवरविदेहे वासे धणो नाम सत्यवाहो होत्था, सो खितिपतिहिआओ नयराओ वसंतपुरं पढिओ वणिजेणं, घोसणयं कारेइ-जो मए सद्धिं जाइ तस्साहमुदंतं वहामित्ति, तंजहा-खाणेण वा पाणेण वा वस्थेण वा पत्तेण वा ओसहेण वा भेसजेण वा अण्णेण षा केणई जो जेण विसूरइति । तस्मिन्काले तसिसमयेऽचरविदेहे वर्षे धनो नाम सार्थवाहोऽभूत् , स क्षितिमतिष्ठितात् नगराइसन्तपुरं प्रस्थितो वाणिज्येन, घोषणां कारयति-यो मया साधं याति तस्याहमुवन्त पहामीति, सबधा-सादनेन वा पानेन वा बस्त्रेण वा पानेग वा औषधेन चा भैपायन वा अन्येन वा यो (बिना) येन केनचिद्विपीदति इति' हवं अन्यककी सोपयोगा चेति वृत्तिकारा: +धनसा. दीप अनुक्रम rajaniorary.om मनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~232~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy