________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१६९], भाष्यं [३]
(४०)
आवश्यक
॥११४||
प्रत
सुत्राक
भरतस्य चतुर्विधा दण्डनीतिरिति । अन्ये स्वेवं प्रतिपादयन्ति-किल परिभाषणामण्डलिबन्धी ऋषभनाथेनैवोत्पादिताविति, हारिभद्रीचारकच्छविच्छेदौ तु माणवकनिधेरुत्पन्नौ इति, भरतस्य-चक्रवर्त्तिन एवं चतुर्विधा नीतिरिति गाथार्थः ॥३॥ अथ यवृत्तिः कोऽयं भरत इत्याह-ऋषभनाथपुत्रः,अथ कोऽयं ऋषभनाथ इति तद्वक्तव्यताऽभिधित्सयाऽऽह-नाभी गाहा । अथवा प्रतिपादितः कुलकरवंशः,इदानीं प्राकसूचितेवाकुवंशः प्रतिपाद्यते-सच ऋषभनाथप्रभव इत्यतस्तद्वक्तव्यताऽभिधित्सयाऽऽहनाभी विणीअभूमी मरुदेवी उत्तरा य साढा य । राया य बहरणाहो विमाणसब्बट्ठसिद्धाओ ॥१७॥
गमनिका-इयं हि नियुक्तिगाथा प्रभूतार्थप्रतिपादिका, अस्यां च प्रतिपदं कियाऽध्याहारः कार्यः, स चेस्थम्-नाभि-13 रिति नाभिनाम कुलकरो बभूव, विनीता भूमिरिति-तस्य विनीताभूमौ प्रायः अवस्थानमासीद्, मरुदेवीति तस्य भार्या, राजा चप्राग्भवे वैरनाभः सन् प्रवज्यां गृहीत्वा तीर्थकरनामगोत्रं कर्म बद्धा मृत्वा सर्वार्थसिद्धिमवाप्य ततस्तस्याः मरुदेव्याः तस्यां विनीतभूमौ सर्वार्थसिद्धाद्विमानादवतीर्य ऋषभनाथः संजातः, तस्योत्तराषाढानक्षत्रमासीत् इति गाथार्थः ॥ १७॥g इदानीं यः प्राग्भवे वैरनाभः यथा च तेन सम्यक्त्वमवाप्तं यावतो वा भवान् अवाप्तसम्यक्त्वः संसारं पर्यटितः यथा च | तेन तीर्थकरनामगोत्रं कर्म बद्धमित्यमुमर्थमभिधित्सुराहधणसत्थवाह घोसण जइगमण अडविवासठाणं च । बहुवोलीणे वासे चिंता घयदाणमासि तया ॥ १७१ ॥
* प्रतिपाद. + धमिहुणसुरमहब्बलललियंगयवदरअंधमिहुणे य । सोहम्मविजभचुन चक्की सबह उसभे ॥ (गायेयं व्याख्याता नियुक्ती)
दीप
054
अनुक्रम
X
॥११४॥
MISTANTam.org
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति | अत्र ऋषभनाथस्य वक्तव्यता दर्शयते, तद अन्तर्गत पर्वभवा: - धन सार्थवाह आदीनाम वर्णनं क्रियते
~231~