SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१६८], भाष्यं [२...] (४०) प्रत सूत्राक दीपञ्चमषष्ठयोः, सप्तमस्य तृतीयैव अभिनवा-धिकाराख्या, एताश्च तिम्रो लघुमध्यमोत्कृष्टापराधगोचराः खल्ववसेया इति गाथार्थः॥१६८॥ सेसा उ दंडनीई माणवगनिहीओ होति भरहस्स ।उसभस्स गिहावासे असक्कओ आसि आहारो ॥१६९॥ गमनिका शेषा तु दण्डनीतिः माणवकनिधर्भवति भरतस्य, वर्तमानक्रियाभिधानं इह क्षेत्रे सर्वावसर्पिणीस्थितिप्रदर्शनार्थ, अन्यास्वप्यतीतासु एप्यासु चावसर्पिणीषु अयमेव न्यायः प्रायो नीत्युत्पाद इति, तस्य च भरतस्य पिता ऋषभनाथः, तस्य च कपभस्य गृहवासे असंस्कृत आसीदाहारः-स्वभावसंपन्न एवेति, तस्य हि देवेन्द्रादेशाद्देवाः देवकुरुत्तरकुरुक्षेत्रयोः स्वादूनि फलानि क्षीरोदाचोदकमुपनीतवन्त इति गाथार्थः ।। १६९ ॥ इयं मूठनियुक्तिगाथा, एनामेव भाग्यकृद् व्याख्यानयन्नाह परिभासणा उ पढमा मंडलिबंध मि होइ बीया । चारग छविछेआई भरहस्स चउब्विहा नीई ॥३॥1 (भाष्यम् ) गमनिका-यदुक्तं शेषा तु दण्डनीतिर्माणवकनिधेर्भवति भरतस्य'सेयं-परिभाषणातु प्रथमा,मण्डलीबन्धश्च भवति द्वितीया तु, चारकः छविच्छेदश्च भरतस्य चतुर्विधा नीतिः, तत्र परिभाषणं परिभाषा-कोपाविष्करणेन मा यास्यसीत्यपराधिनोडभिधानं, तथा मण्डलीवन्धः-नास्मात्प्रदेशाद् गन्तव्यं, चारको-बन्धनगृहं, छविच्छेदः-हस्तपादनासिकादिच्छेद इति, इयं * भाषपकारेण व्याण्यामादस्वाः मूलवं तन पाश्चात्यभागकल्पना नियुक्त. मूलभाष्य + बंधोमि । मूलभाथ्यगाथेति नियुक्तिपुस्तके । दीप अनुक्रम manniorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~230~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy