SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१६५], भाष्यं [२...] (४०) आवश्यक ॥११३॥ प्रत सूत्रांक गमनिका-दावेव सुपर्णेषु देवेषु उदधिकुमारेषु भवतः द्वावेव द्वौ द्वीपकुमारेषु एको नागेषु उपपन्नः, यथासंख्यमय हारिभद्रीविमलवाहनादीनामुपपात इति गाथार्थः ॥ १६५ ॥ इदानीं तत्स्त्रीणां हस्तिनां चोपपातमभिधित्सुराह यवृत्तिः हत्थी छचित्थीओ नागकुमारेसु हुँति उबवण्णा । एगा सिद्धि पत्ता मरुदेवी नामिणो पत्ती ॥१६६ ॥ विभागः१ गमनिका-हस्तिनः पटू स्त्रियश्चन्द्रयशाद्या नागकुमारेषु भवन्ति उपपन्नाः, अन्ये तु प्रतिपादयन्ति-एक एव हस्ती| षट् स्त्रियो नागेषु उपपन्नाः, शेषैर्नाधिकार इति, एका सप्तमी सिद्धि प्राप्ता मरुदेवी नाभेः पत्नीति गाथार्थः ॥ १६ ॥ उक्तमुपपातद्वारं, अधुना नीतिद्वारप्रतिपादनायाह| हकारे मकारे धिक्कारे चेव दंडनीईओ । वुच्छं तासि विसेसं जहक्कम आणुपुवीए ॥ १६७ ॥ | गमनिका-हकारः मक्कारः धिक्कारश्चैवं दण्डनीतयो वर्त्तन्ते, वक्ष्ये तासां विशेषं यथाक्रम-या यस्येति, आनुपू-14 ा-परिपाट्येति गाथार्थः ॥ १६७ ॥ पढ़मबीयाण पढमा तइयचउत्थाण अभिनवा बीया।पंचमछहस्स य सत्तमस्स तइया अभिनवा उ ॥ १६८॥ । गमनिका-प्रथमद्वितीययोः-कुलकरयोः प्रथमा दण्डनीतिः-हकाराख्या, तृतीयचतुर्थयोरभिनवा द्वितीया, एतदुक्तं ११३॥ भवति-स्वल्पापराधिनः प्रथमया दण्डः क्रियते, महदपराधिनो द्वितीययेत्यतोऽभिनवा सेति, सां च मकाराख्या, तथा *वं. द्वितीयेति. दीप अनुक्रम wwwjanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~ 229~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy