SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ आगम "आवश्यक”- मूलसूत्र अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१३६], भाष्यं [-] (४०) हारिभद्रीयवृत्ति विभागः१ प्रत सुत्रांक आवश्यका सा चंदणकथा जाता, अण्णदा असिवे वासुदेवेण ताडाविया, जाव तं चेव सभ ण पूरेति, तेण भणि-जोएइ भेरि, दिवा कंथीकता, सो भेरिवालो ववरोविओ, अण्णा भेरी अट्ठमभत्तेणाराहइत्ता लद्धा, अण्णो भेरिवालो कओ, सो आय॥९८॥ रक्खेण रक्खति, सो पूइतो-जो सीसो सुत्तत्थं चंदणकंथांव परमतादीहिं । मीसेति गलितमहवा सिक्खितमाणी ण सो जोग्गो ॥१॥ कंथीकतसुत्तत्थो गुरुवि जोग्गो ण भासितबस्स । अविणासियसुत्तत्था सीसायरिया विणिदिवा ॥२॥२॥ . इदानी पेटयुदाहरणम्-वसंतपुरे जुण्णसेहिधूता, णवगस्स य सेहिस्स धूआ, तासिं पीई, तहवि से अस्थि धेरो अम्हे | एएहिं उबहिताणि, ताओ अण्णा कयावि मजितुं गताओ, तत्थ जा सा णवगस्स धूआ, सा तिलगचोदसगेणं अलंकारेण अलंकिआ, सा आहरणाणि तडे ठवेत्ता उत्तिण्णा, जुण्णसेहिधूआ ताणि गहाय पधाविता, सा वारेति, इतरी अकोसंती गता, ताए मातापितीणं सिई, ताणि भणंति-तुण्हिका अच्छाहि, णवगस्स धूआ ण्हाइत्ता णियगघरं गया, अम्मापिईहिं| सा (भेरी) चन्दनकन्या जाता, अम्बदाऽशिवे चासुदेवेन ताडिता, यावत्ता सभामपि न पूरयति, तेन भणितं पश्यत भेरी, दष्टा कम्पीकता, स ला भेरीपालो व्यपरोपितः, भन्या भेर्यष्टमभक्तेनाराभ्य लब्धा, अन्यो भेरीपालकः कृतः, स आत्मरक्षेण रक्षति, स पूजितः-यः शिष्यः सूत्राय चन्दनकन्धामिव परमतादिभिः । मित्रयति गलितमथवा शिक्षितमानी, न स योग्यः । । । कन्थीकृतसूत्रार्थों गुरुरपि योग्यो न भाषितम्यस्य (अनुयोगस्य) अविनाशितसूत्रायाः शिष्याचा विनिर्दिष्टाः ।२।२ वसन्तपुरे जीर्णश्रेष्टिदुहिता, नवस्य च श्रेष्ठिनः दुहिता, तयोः प्रीतिः, तथापि तयोरति वैर वयमेतैरवर्तितानि, ते अन्यदा कदाचिम्मकुंगते, तत्र या सानवकस्य दुहिता, सा तिलकचतुर्दशकेन अलकारेणालता, साभरणानि तटे स्थापयित्वाऽवतीर्णा, जीर्णष्ठिदुहिता तानि गृहीत्वा प्रधाविता, सा वारयति, इतरामोशन्ती गता, तया मातापितृभ्यां शिष्टं, तो भगतः-तूष्णीका तिष्ठ, नवकस्य दुहिता वास्वा निजगृहं गता, मातादपितृभ्यो * कन्याकया. + वालओ. 1 आदरेण कथं क. 44444SAGROCERORS दीप अनुक्रम M॥९८॥ JAMERatinine Mondinaryom मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~199~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy