________________
आगम
"आवश्यक”- मूलसूत्र अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१३४], भाष्यं [-]
(४०)
प्रत
सूत्राक
SAMASSACRACKASA
वतं सुमरियं, ठितो सत्तपदंतरं, एअंमि अंतरे भगिणीअ से बाहा भजाए अतिआ, ताए दुक्खाविनंतियाए भणिअंहला! अधणेहि वाहाओ मे सीसं, तेण सरेण णाया भगिणी एसा मे पुरिसणेवत्थत्ति लज्जितो जातो, अहो मणागं मए अकज
न कयंति । उवणओ जहा सावगभजाए, संबुद्धो, विभासा, पबइओ२। KI इदानी कोङ्कणकदारकोदाहरणम्-कोंकणंगविसर एक्को दारगो, तस्स माया मुया, पिता से अण्णमहिलिअंण लभति
सवत्तिपुत्तो अस्थित्ति । अण्णदा सपुत्तो कहाणं गतो, ताहेणेण चिंतिअं-एअस्स तणएण महिल ण लभामि, मारेमित्ति कंडं खित्तं, आणत्तो-वच्च कंडं आणेहि, सो पहावितो, अण्णेणं कंडेणं विद्धो, चेडेण भणिअं-किं ते कंडं खित्तं, विद्धो मित्ति, पुणोवि खितं, रडन्तो मारिओ, पुर्व अजाणतेण विद्धोमित्ति अणणुओगो, मारिजामित्ति एवं णाते अणुओगो, अहवा सारक्खणिजं मारेमित्ति अणणुओगो, सारक्खंतस्स अणुओगो । जहा सारक्खणिजं मारेंतो विपरीतं करेति,
वतं स्मृत, स्थितः सप्तपदान्तर, अन्नान्तरे भगिन्यास्तस्य भुजो भार्ययाऽऽक्रान्तः, तया दुःखितया (दुःखयन्त्या) भणितम्-हले ! अपनय भुजाया मे | शिरः, सेन स्वरेण ज्ञाता भगिनी एषा मे पुरुषनेपध्येति सजितो जातः, अहोमनाक् (बिलम्बेन) मया अकार्य न कृतमिति । उपनयो यथा श्रावकभाषया, संवृद्धो, | निभाषा, प्रबजितः। २ कोकणकविषये एको दारकः, तस्स माता मृता, पिता तस्म भन्थम हेलां न लभते सपशीपुत्रोऽस्तीति, अन्यदा सपुत्रः काटेभ्यो गता, | तदाऽनेन चिन्तित एतेन समयेन मदेसी मलमे, मारयामीति धारः क्षिप्तः, आज्ञप्तः-ग्रज शरमानप, स प्रभावितः, अन्येन शरेण विद्धः, पेटकेन (वारण)
भणित-किं त्वया शरः क्षिप्तः, विद्धोऽसीति, पुनरपि क्षिप्तः, रटन मारितः, पूर्वमजानता विद्धोऽसीति (पुत्रविचारे) अननुयोगः, मायें इमिखेवं ज्ञावे अनु| योगा, अथवा संरक्षणीयं मायामीति अननुयोगः (पितुः) संरक्षतः अनुयोगः । यथा संरक्षणीयं मारयन् विपरीतं करोति,
दीप
अनुक्रम
JNEERIEREITLITERATUTTA
Saintainsionary.org
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 188~