SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ आगम "आवश्यक”- मूलसूत्र अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१३४], भाष्यं [-] (४०) S आवश्यक- ॥१२॥ विभागः१ प्रत भणिअं-जदि वा ण चेव सो एसो अहवा पर्वचिता मोत्ति, तं सोकण पुच्छिता तेण, कथितं जहा ! अम्ह कथितं हारिभद्री एरिसो तारिसो सावगोत्ति, सो भणति-अहो अकज्ज, ममं ताव पवंचतु, ता किं साधुणो पवंचितेन्ति, ताहे मा यवृत्तिः सारत्ता तेसिं होउत्ति भणति-देमि पडिस्सयं पकाए यवत्थाए-जदि मम धर्म ण कहेह, साहहिं कहियं-एवं होजत्ति, दिणं परं, परिसारत्ते वित्ते आपच्छतेहिं धम्मो कहिओ, तत्थ ण किंचि तरइ घेत्तुं मूलगुणउत्तरगुणाणं मधुम-IGI जमंसविरतिं वा, पच्छा सत्तपदिवयं दिण्ण-मारेउकामेणं जावइएणं कालेणं सत्त पदा ओसकिजति एवइ कालं पडिक्खित्तु मारेयवं, संबुझिस्सतित्तिकाउं, गता। अण्णया चोरो(रओ गतो, अवसउणेणं णिअत्तो, रत्तिं सणिअंघरं एति, तद्दिवस च तस्स भगिणी आगएलिआ, सा पुरिसणेवत्थिंआ भाउज्जायाए समं गोज्झपेक्खिया गया, ततो चिरेण आगया, णिद्द-1 फंताओ तहेव एकमि चेव सयणे सइयाओ, इअरो अ आगओ, ततो पेच्छति, परपुरिसोत्ति असिं करिसित्ता आहणेमित्ति, सुत्रांक ACRECR दीप अनुक्रम 564 भणित-यदि वा नव स एषोऽथवा प्रवद्धिताः इति, तच्छुत्वा पृष्टास्तेन, कधितं यथाऽस्माकं कषितं माया श्रावक इति, स भणति-अहो। भकार्य, मां तावत्प्रसञ्चयता, तत् किं साधवः अवश्यन्ते, मा तेषामसारसा भूत इति भणति-ददामि प्रतिश्रय एकया व्यवस्थया-यदि मयं धर्म न कथयत, साधुभिः कषितम्-एवं भवत्विति, वसं गृहं, वर्षाराचे वृत्ते भारष्टैधर्मः कथितः, नत्र म किञ्चित् शक्रोति प्रहीतुं मूलगुणोत्तरगुणानां मधुमयमांसविरति बा, पनातू सप्तपदिकवतं दत्त, मारयितुकामेन बापता कालेन सप्त पदानि अवयष्यन्ते एतावन्तं कालं प्रतीक्ष्य मारवितम्ब, संभोग्यत इतिकृत्वा गताः। भन्यदा चौरो (भूत्वा) गतः, अपशकुनेन निवृत्तः, रात्री शनैहमेति, तदिवसे च तस्य भगिनी आगता, सा पुरुषनेपथ्या भानु यया समं नृत्यविशेषप्रेक्षिका गता, सतभिरणागता, निहाकान्ते तकमिानेच शयने शविते, इतरमागतः, ततः पश्यति, परपुरुष इत्यसि कहा भाहन्भीति वर्थ कारण S wlanmitrary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~187~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy