SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम - आवश्यक॥ ९३ ॥ “आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [-] मूलं [- / गाथा-], निर्युक्तिः [ १३४], आष्यं [-] एवं अण्णं परुवेयवं अण्णं परुवेमाणस्स विपरीतत्वात् अणणुओगो भवति, जहाभूतं परूवेमाणस्स अणुओगो भवति ‍। उले उदाहरण-एगा चांरगभडिया गब्भिणी जाया, अण्णावि णडलिया गम्भिणी चेव, तत्थ एगाए राईए ताओ सरिसिआओ पसूआओ, ताए चिंतिअं - मम पुत्तस्स रमणओ भविस्सइ, तस्स पीर्यं खीरं च देति । अण्णआ तीसे अविरतिआए खंडंतीए जत्थ मंचुलिआए सो डिकरओ उत्तारितो, तत्थ सप्पेणं चडिसा खड़तो मतो, इतरेण णउलेण ओयरंतो दिट्ठो मंचुलिआओ सप्पो, ततो ोणं खंडाखंडि कतो, ताहे सो तेण रुहिरलित्तेणं तुंडेणं तीसे अविरतियाए मूलं गंतूण चाडूणि करेइ, ताए णायं एतेण मम पुत्तो खइओ, मुसलेण आहणित्ता मारितो, ताहे धावंती गया पुत्तस्स मूलं, जाव सप्पं खंडाखंडीकयं पासति, ताहे दिगुणतरं अधितिं पगता । तीसे अविरइआए पुषिं अणणुओगो पच्छा अणुओगो, एवं जो अण्णं परुवेयवं अण्णं परुवेति सो अणणुओओ, जो तं चैव परूवेति तस्स अणुभगो ४ । १ एवमन्यारूपयितव्यं ( यत्र तत्र ) अन्यत् प्ररूपयतः विपरीतत्वात् अननुयोगो भवति यथाभूतं रूपयतः अनुयोगो भवति. २ नकुलविषयमु दाहरणं एका चारकभट्टिनी (भर्तृका) गर्भिणी जाता, अन्याऽपि नकुलिका गर्भिणी चैव तत्रैकस्यां रात्री ते युगपत् प्रसूते, तथा चिन्तितं मम पुत्रख रमणको भविष्यति, तस्मै (पृथुकं क्षीरं च दते । अन्यदा तस्यां अविरयां कण्डयन्यां यत्र मचिकायां स पुत्रः अवतारितः (शायितः), तत्र सर्वेण पठित्वा खादितः (दष्टः सुतः, इतरेण मकुलकेनावतरन् दृष्टः मचिकायाः सर्पः, ततस्तेन खण्डखण्डीकृतः, तदा स तेन रुधिरलिप्तेन तुण्डेन तस्या अविरत्या मूलं गत्वा चाटूनि करोति तथा ज्ञातं एतेन मम पुत्रः खादितः, मुशलेनाहत्य मारितः तदा धावन्ती गता पुत्रस्य मूर्ख, पावस खण्डखण्डीकृतं पश्यति तदा द्विगुणामप्रति प्रगता । तस्या अविरतेः पूर्वमननुयोगः पश्चादनुयोगः, एवं योज्यत् प्ररूपयितव्यमन्यत् प्ररूपयति सोऽननुयोगः यस्तदेव प्ररूपयति तस्य अनुयोगः । Education national For Funny हारिभद्रीयवृत्तिः विभागः १ ~ 189~ ॥ ९३ ॥ www.ancibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०] मूलसूत्र - [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy