SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१३३], भाष्यं [-] (४०) प्रत सूत्राक मिच्छामिदुकर्ड भणति, देवताए अणुसासिओ-मा पुणो एवं काहिसि,मा मिच्छद्दिडियाए छलिहिजिसि, एस अणणुओगो, काले पढियवं तो अणुओगो भवति ॥ ३॥ इदानी बचनविषयं दृष्टान्तद्वयमननुयोगानुयोगयोः प्रदश्यते-तत्र प्रथमं बधिरोल्लापोदाहरणम् -ऐगंमि गामे बहिरकुटुंषयं परिवसति, थेरो थेरी य, ताणं पुत्तो तस्स भज्जा, सो पुत्तो हलं वाहेति, पथिएहिं पंथं पुच्छितो भणति-घरजाहै यगा मज्झ एते बइला, भजाए य से भत्तं आणीयं, तीसे कथेति जहा-बइला सिंगिया, सा भणति-लोणितमलोणितं वा, माताए ते सिद्धयं, सासूए कहियं, सा भणति-थूलं वा बरडं वा वा थेरस्स पोतं होहिद, थेरं सदावेइ,'धेरो भणइ-पिड ते जीएण, एगपि तिलं न खामि, एवं जदि एगवयणे परूवितबे दुवयणं परवेति, दुवयणे वा एगवयणं तो अणणुओगो, अह तहेव परूवेति, अणुओगो॥४॥ दीप अनुक्रम मिथ्या मे दुष्कृतं भणति, देवतयाऽनुशिष्टः-मा पुनरेवं कार्षीः, मा मिष्यादृष्टया चीफलः, एषोऽननुयोगः, काले पठितव्यं तदानुयोगो भवति । २ एकस्मिन् ग्रामे बधिरकुटुम्बकं परिवसति, स्थविरः स्थविरा च, तयोः पुत्रः तख भायर्या, स पुत्रो हलं वाहपति, पथिकैः पन्थानः पृष्टो भणति-गृहजाती ममैतौ बलीवदों, भार्यया च तसा भक्तमानीतं, तस्यै कथयति यथा-बलीवौं अमिती, सा भणति-लोणितं (सलवणं) अलोणितं वा, मात्रा ते साधितं व कषिर्त, सा भणति-धूई वा वा स्थविरस्य पोतिका भविष्यति, स्थविरं शब्दयति, स्थविरो भणति-पिचामि (पापथः) जीवितं (तेन), एकमपि तिळ न सादामि, एवं बकवचने प्ररूपवितव्ये द्विवचनं प्ररूपयति द्विवचने वा एकवचनं तदानुयोगः, भय तयैव प्ररूपयति सदाऽनुयोगः Swlanniorary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 182~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy