SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१३३], भाष्यं [-] (४०) ॥९ ॥ प्रत आवश्यकता ग्रामेयकोदाहरण द्वितीयं वचन एव, प्रस्तुतानुयोगप्राधान्यख्यापनार्थमिति । एगमि नयरे एगा महिला, सा भत्तारे हारिभद्री मए कट्ठादीणिवि ताव अकीयाणि, घोच्छामोत्ति अजीवमाणी खुडयं पुत्तं घेत्तुं गामे पवुत्था, सो दारओ बढतो मायरायवृत्तिः पुच्छति-कहिं मम पिता!, मओ त्ति, सो केणं जीविताइतो, भणति-ओलग्गाए, तो भणइ-अहंपि ओलग्गामि, सा विभागः१ भणति-ण जाणिहिसि ओलग्गिउं, तो कह ओलग्गिजइ, भणिओ-विणयं करिजासि, केरिसो विणओ?, जोकारो कायबो णीयं चकमियचं छंदाणुवत्तिणा होयचं, सो णगरं पधाविओ, अंतरा णेण वाहा मिगाणं णिलुका दिहा, वड्डेणं सद्देणं| जोकारोत्ति भणितं, तेणं सद्देणं मा पलाणा, तेहिं घेत्तुं पहतो, सम्भावो णेण कहिओ, भणितो तेहि-जदा एरिस पेच्छे-II जासि, तदा णिलुकतेहिं णीय आगंतवं, य उल्लविज्जति, सणि वा, ततो गेण रयगा दिट्ठा, ततो णिलुकंतो सणिअं| एति, तेसिं च रयगाणं पोत्ता हीरंति, धाणयं बर्द्ध, रक्खंति, एस चोरोत्ति बंधिओ पिट्टिओ सम्भावे कहिए मुक्को, सुत्रांक दीप अनुक्रम एकमिनगरे एका महिला, सा भर्तरि एते काहादीन्यपि तावद्विक्रीतवती, गर्दिताः म इति बजीवन्ती भुलकं पुर्व गृहीत्या प्रामं प्रोषिता, स दारको वर्धमानः मातरं पृष्ठति-कमम पिता !, मृत इति, स केन जीविकाषितः । भणति-अवलगनया, ततो भगति-अहमपि अवलगामि, सा भणति-न जानासि भवलगित, ततः कथमवलम्यते , भणित:-विनयं कुर्याः, कीरशो विनयः1, जोरकारः (जयोरकारः) कर्तव्यः नीचैर्गतम्यं छन्दोवृत्तिना भवितव्यं, स नगरं प्रधावितः, अन्तरा अनेन ग्याधा मृगेभ्यः (मगान् प्रहीतुं) निलीना इष्टाः, बृहता नाम्देन जोरकार इति भणितं, तेन याम्देन सुगाः पला-5॥ यिताः, दीवा प्रहतः, सजावोऽनेन कविता, भणितस-पदैतादर्श पश्येस्तदा निलीयमानेन गम्तम्ब, गपशलाप्यते, शनैः शनैर्वा, ततोऽनेन बजका रष्टाः) वसो निलीयमानः शनैः गच्छति, तेषां व रजकानां पनाणि हियन्ते, स्थानं वन रक्षन्ति, एप चौर इति पदः पिहितः सदाचे कविते मुक्ता Janatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 183 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy