SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] आवश्यक ॥ ८९ ॥ Jus Educati 446 “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा - ], निर्युक्ति: [१३३], भाष्यं [-] तं दहूण सेसओ खंधावारो पछिओ, राया रहंमि एकलो- धूलादिभया गच्छिस्सामित्ति पर पयट्टो, जाव सवोऽवि खंधावारो पतिओ दिडो, राया चिंतेति-ण मया कस्सवि कथितं, कहमेतेहिं णायं?, गविहं परंपरएण जाव खुजत्ति, खुज्जा पुच्छिता, ताए तह चेव अक्खायं, एस अणणुओगो, तीसे मंडवियाए खेत्तं चैव चिन्तिज्जति, विवरीओ अणुओगो, एवं णिष्पदेसमेगन्तणिञ्चमेगमागासं पडिवज्जावेंतस्स अणणुभगो, सप्पएसादि पुण पडिवजावेंतस्स अणुओगोति ॥ २ ॥ कालाननुयोगानुयोगयोः स्वाध्यायोदाहरणं-ऐको साधू पादोसियं परियतो रहसेणं कालं पण याणति, सम्मद्दिद्विगा य देवया तं हितद्वयाए बोधेति मिच्छादिट्टियाए भएणं, सा तकरस घडियं भरेडं महया महया सदेणं घोसेति-महितं महितंति, सो तीसे कण्णरोडयं असहंतो भणति--अहो तकवेलत्ति, सा पडिभणति-जहा तुझं सज्झायवेलत्ति, ततो साहू, उवरंजिऊण 3 तं दृष्ट्वा शेषः स्कन्धावारः प्रस्थितः, राजा रहसि एकको भूत्यादिभवात् गमिष्यामीति प्रगे प्रवृत्तः (गन्तुं ), यावत् सर्वोऽपि स्कन्धावारः प्रस्थितो दृष्टः, राजा चिन्तयति न मया कचिदपि कथितं कथमेतैज्ञतम् ! गवेषितं परम्परकेण बायकुब्जेति कुब्जा पृष्टा तथा तथैवारूपातं, एषोऽननुयोगः, तस्याः भण्डपिकायाः क्षेत्रमेव चिन्तयेदिति, विपरीतोऽनुयोगः, एवं मिष्यदेशमेकान्तनित्यमेकमाकाशं प्रतिपाद्यमानस्य अननुयोगः, समदेशादि पुनः प्रति| पाद्यमानस्य अनुयोग इति । २ एका साधुः प्रादोषिकं परिवर्त्तयन् रभसा कालं न जानाति, सम्यग्दृष्टिका च देवता तं हितार्थाय बोधयति मिथ्यादृष्टिकाया ॥ ८९ ॥ भयेन सा तक्रस्य घटिकां भूत्वा महता महता शब्देन घोषयति-मथितं मचितमिति स तस्याः कर्णरोडकं ( रार्टि) असहमानो भणति अहो तकवेळेति, सा प्रतिभणति यथा तव स्वाध्यायवेलेति ततः सारुपयुज्य. For Funny मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] काल अनुयोग - अननुयोगे स्वाध्यायस्य उदाहरणं हारिभद्रीयवृत्तिः विभागः १ ~ 181 ~ “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy