SearchBrowseAboutContactDonate
Page Preview
Page 1657
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.-६] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...], (४०) नाध्य ताधि० प्रत सूत्रांक [सू.६] आवश्यक क्षेत्रवृद्धिः [इति]-एकतो योजनशतपरिमाणमभिगृहीतमन्यतो दश योजनानि गृहीतानि तस्यां दिशि समुपने कायें। प्रत्याख्या हारिभ INयोजनशतमध्यादपनीयान्यानि दश योजनानि तत्रेय स्वबुद्ध्या प्रक्षिपति, संवर्द्धयत्येकत इत्यर्थः, स्मृतेश:-अन्तान। द्रीया श्रावकवस्मृत्यन्त नं किं मया परिगृहीतं कया मर्योदया प्रतमित्येवमननुस्मरणमित्यर्थः, स्मृतिमूलं नियमानुष्ठानं, तभ्रंशे तु निय॥८२७॥ मत एव नियमभ्रंश इत्यतिचारः । एत्थ य सामाचारी-उहं जं पमाणं गहितं तस्स उवरि पचतसिहरे रुक्खे बा मकडो पक्खी वा सावयस्स वत्थं आभरणं वा गेण्हितुं पमाणातिरेकं उवरि भूमि बच्चेज्जा, तत्थ से ण कप्पति गंतुं, जाधे तु पडितं अण्णेण वा आणितं ताधे कप्पति, इदं पुण अहावय हेमकुडसम्मेयसुपतिउज्जतचित्तकूडअंजणगमंदरादिसु। पवतेसु भवेजा, एवं अधेवि कूवियादिसु विभासा, तिरियं जंपमाणं गहितं तं तिविधेणवि करणेण णातिक्कमितवं, खेत्तवुड्डी सावगेण ण कायबा, कथं !, सो पुबेण भंडं गहाय गतो जाव तं परिमाणं ततो परेण भंडं अग्पतित्तिकातुं अवरेण आणि जोयणाणि पुबदिसाए संछुभति, एसा खेतवुड्डी से ण कप्पति कातुं, सिय जति वोलीणो होजा णियत्तियवं, विस्तारिते य दीप अनुक्रम recr [६९] ८२७॥ अत्र च सामाचारी ऊर्य यत् प्रमाणं गृहीतं तस्योपरि पर्वतशिखरे वृक्षे वा मर्कटः पक्षी या श्रावकस वसमाभरणं वा गृहीत्वा प्रमाणातिरेकामुपरिभूमि ब्रजेत् , तन्त्र तस्य न कल्पते गन्त, यदा तु पतितं अन्येन वा मानीतं तदा कल्पते, इदं पुनरष्टापदहेमकुण्डसमेतमुप्रतिष्ठोजवन्तचित्रकूटाअनकमन्द || रादिषु पर्वतेषु भवेत्, एवमधोऽपि कूपिकादिषु विभाषा,तिर्यग् यत् प्रमाणं गृहीतं तत् निविधेनापि करणेन तनातिकान्तव्यं, क्षेत्रवृद्धिः श्रावकेण न कर्तपा,11 १ का ?, स पूर्वस्वां भाण्वं गृहीत्वा गतो यावत्तत्प्रमाणं ततः परतो भाण्डमपंतीतिकृत्वाऽपरस्यां यानि योजनानि (तानि) पूर्वस्यां दिशि क्षिपति, एपा क्षेत्र | वृद्धिस्तस्य न कल्पते कर्त, स्थायधतिक्रान्तो भवेत् निपत्तितव्यं, विस्मते च ATiprayam मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~16564
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy