SearchBrowseAboutContactDonate
Page Preview
Page 1658
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-६] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...], (४०) प्रत सूत्रांक [सू.६] Mण गंतवं, अण्णोवि ण विसज्जितयो, अणाणाए कोवि गतो होज जं विसुमरियखेत्तगतेण लद्धं ते ण गेहेजत्ति। [० २१००० ] उक्तं सातिचारं प्रथमं गुणवतं अधुना द्वितीयमुच्यते, तत्रेदं सूत्र उवभोगपरिभोगवए दुविहे पन्नत्ते तंजहा-भोअणओ कम्मओ अ । भोअणओ समणोचा इमे पञ्चसचित्ताहारे सचित्तपडियद्धाहारे अप्पउलिओसहिभक्खणया तुच्छोसहिभ० दुप्पउलिओसहिभक्खणया ७॥ FI उपभुज्यत इत्युपभोगः, उपशब्दः सकृदर्थे वर्तते, सकृद्धोग उपभोगः-अशनपानादि, अथवाऽन्तर्भोगः उपभोगः आहारादि, उपशब्दोऽत्रान्तर्वचनः, परिभुज्यत इति परिभोगः, परिशब्दोऽत्रावृत्तौ वर्त्तते, पुनः पुनर्भोमा बस्खादेः परिभोग: इति, अथवा पहिोगः परिभोग एवमेव वसनालङ्कारादेः, अत्र परिशब्दो बहिर्वाचक इति, एतदूविषयं प्रत-उपभोवपरिभोग-18 व्रतं, एतत् तीर्थकरगणधरैदिविध प्रज्ञप्त, तद्यथेत्युदाहरणोपन्यासार्थः, भोजनतः कर्मतश्च, तत्र भोजनत उत्सर्गेण निरवद्याहारहा भोजिना भवितव्यं, कर्मतोऽपि प्रायो निरवद्यकर्मानुष्ठानयुक्तनेत्यक्षरार्थः ।ह चेवं सामाचारी-भोयेणतो सागो उस्सग्गेण फासुगं आहारं आहारेजा, तस्सासति अफासुगमवि सचित्तयज, तरस असती अर्णतकावबहुवीयमागि परिहरितबाणि, दीप अनुक्रम [६९] न गन्तव्यं, अन्धोऽपि न विसर्जनीयः, अनाज्ञया कोऽपि गतो भवेत् यझिस्मृतक्षेत्रे च गतेन कम्धं तत्र गृतीयात् इति । २ भोजनतः श्रावक उत्सगंण प्रानुक्नाहारमाहरेत् , तमिनासहि मासुकामपि सचितवण, तस्विमसति मनन्तकायमचीजकानि परिरथानि, JAMERating T atorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: अथ उवभोग-परिभोग परिमाणं व्रतस्य वर्णनं क्रियते ~1657~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy