SearchBrowseAboutContactDonate
Page Preview
Page 1645
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-२] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...], (४०) द्रीया प्रत सूत्रांक [सू.२] आवश्यक- IIय पसंसितो, एवमादिया गुणा मुसाचादवेरमणे । इदं चातिचाररहितमनुपालनीयम् , तथा चाह-'थूलगमुसावादवेरम- प्रत्याख्या हारिभणस्स' व्याख्या-स्थूलकमृषावादविरमणस्य श्रमणोपासकेनामी पञ्चातिचाराः ज्ञातव्याः ज्ञपरिज्ञया न समाचरि-18 नाध्य. तव्याः, तद्यथेति पूर्ववत्, सहसा-अनालोच्य अभ्याख्यानं सहसाऽभ्याख्यानं अभिशंसनम्-असदध्यारोपणं, तद्यथा-1 |श्रावकत्र८२२॥ चौरस्त्वं पारदारिको वेत्यादि, रह:-एकान्तस्तत्र भवं रहस्यं तेन तस्मिन् वा अभ्याख्यानं रहस्याभ्याख्यानं, एतदुक्तं ताधि० भवति-एकान्ते मन्त्रयमाणान् वक्ति-एते हीदं चेदं च राजापकारित्वादि मन्त्रयन्ति, स्वदारे मन्त्रभेदः स्वदारमन्त्रभेद:स्वदारमन्त्र[भेदप्रकाशनं स्वकलत्रविश्रन्धविशिष्टावस्थामन्त्रितान्यकथनमित्यर्थः, कूटम्-असद्भूतं लिख्यत इति लेखः तस्य करणं-क्रिया कूटलेखक्रिया-कूटलेखकरणं अन्यमुद्राक्षरबिम्बस्वरूपलेखकरणमित्यर्थः, एतानि समाचरमतिचरति ६ द्वितीयाणुव्रतमिति, तत्रापायाः प्रदर्श्यन्ते, 'सहसऽभक्खाणं खलपुरिसो सुणेजा सो वा इतरोवा मारिजेज वा, एवं गुणो, |वेसित्ति भएणं अप्पाणं तं घा विरोधेजा, एवं रहस्सन्भक्खाणेऽवि, सदारमतभेदे जो अप्पणो भजाए सद्धिं जाणि रहस्से बोलिताणि ताणि अण्णेसिं पगासेति पच्छा सा लजिता अप्पाणं परं वा मारेजा, तत्थ उदाहरणम्-मथुरावाणिगो दिसीयदत्ताए गतो, भज्जा सो जाधे ण एति ताधे बारसमे वरिसे अण्णेण समं घडिता, सो आगतो, रतिं अन्नायवेसेण पाच प्रशंसितः, एवमादिका गुणा मुषावादविरमणे । २ सहसाभ्याख्यान खलपुरुषः शुशुवात स वेतरो वा मारयेत् एवं गुणः, पीति भयेनात्मानं ||२१|| तिं वा विराधयेत्, एवं रहोऽभ्याख्यानेऽपि, स्वबारमबभेदे व भारमनो भाचया समं यानि रहसि उक्तानि तान्यन्येषां प्रकाशयति पश्चात् , सा लज्जियामानं परवा मारयेत् , तत्रोदाहरणं-मधुरामणि दिग्यात्रायै गतः, भार्या तस्य यदा नावाति तदा द्वादशे वर्षेऽन्येन समं स्थिता. स आगतः, रात्री अज्ञातवेषेण RC- R दीप अनुक्रम [६५] JAMEaaura Sandiorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1644
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy