SearchBrowseAboutContactDonate
Page Preview
Page 1644
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-२] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...], (४०) EREALk प्रत सूत्रांक [सू.२] स्त्वितरः, तत्र रधूल एव स्थूलका २ श्वासौ मृषावादश्चेति समासः, तं श्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, स च मृपावादः पश्चविधः प्रज्ञप्तः-पञ्चप्रकारः प्ररूपितस्तीर्थंकरगणधरैः, तद्यथेत्युदाहरणोपन्यासार्थः, कन्याविषयमनृतं अभिन्नकन्यकामेव भिन्नकन्यकां वक्ति विपर्ययो वा, एवं गवानृतं अल्पक्षीरामेव गां बहुक्षीरां वक्ति विपर्ययो वा, एवं भूम्यनृतं परसत्कामेवात्म सत्का वक्ति, व्यवहारे वा नियुक्तोऽनाभवव्यवहारस्यैव कस्यचिद् भागाद्यभिभूतो वक्ति-अस्येयमाभवतीति, न्यस्यते-निक्षिआध्यत इति न्यासारूप्यकाद्यर्पणं तस्थापहरणं न्यासापहारः, अदत्तादानरूपत्वादस्य कथं मृपावादत्वमिति ?, उच्यते, अपल पतो मृषावाद इति, कूटसाक्षित्वं उत्कोचमात्सर्याद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्ति, अविधवाद्यनृतस्यात्रैवान्तर्भावो वेदितव्यः । मुसावादे के दोसा? अकजते वा के गुणा १, तत्थ दोसा कण्णगं चेव अकण्णगं भणते भोगतरायदोसा पदुडा वा आतघात करेज कारवेज वा, एवं सेसेसुवि भाणियबा । णासावहारे य पुरोहितोदाहरणम्-सो जधा णमोकारे, गुणे उदाहरणं-कोंकणगसावगोमणुस्सेण भणितो, घोडए णासंते आणाहित्ति, तेण आहतोमतो य करणं णीतो, पुच्छितोको ते सक्खी ?, घोडगसामिएण भणिय, एतस्स पुत्तो मे सक्खी, तेण दारएण भणितं-सच्चमेतन्ति, तुहा पूजितो सो, लोगेण सृपावादे के दोषाः ? अक्रियमाणे वा के गुणाः !, तत्र दोषाः कन्यकामेवाकन्यका भणति भोगान्तरायदोषाः प्रविष्टा वापसमधानं कुर्यास्कारयेहा, एवं शेपेयपि भणितम्याः । ग्यासापदारे च पुरोहितोदाहरण-स वथा नमस्कारे, गुणे उदाहरण-कोकणकश्नावको मनुष्येण भणित:-पोटकं नश्यन्तं भाजहि | इति, तेनाइतो मृत करणं नीतः, पृष्टः-कस्लव साक्षी!, घोटकस्वामिकेन भणित-एतस्य पुत्रो मे साक्षी, तेन दारकेण भणित-सत्यमेतदिति, तुष्टाः | है सभ्याः) पूजितः सः, लोकेन दीप अनुक्रम [६५] PCREALHEACH DIMoraryorg मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1643~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy