SearchBrowseAboutContactDonate
Page Preview
Page 1643
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-१] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...], (४०) प्रत्याख्या नाध्य. श्रावकत्रताधिक प्रत सूत्रांक [सू.१] आवश्यक-ताणहाना अण्णा जावितात होज्जा अण्णा जीविता ताधे दुपदोसयं उक्खिवति उत्तारेति वा भारं एवं वहाविज्जति, बइलाणं जधा साभाविया- हारिभ- ओवि भारातो ऊणओ कीरति, हलसगडे सुवि वेलाए मुयति, आसहत्थीसुवि एस विही, भत्तपाणवोच्छेदो ण कस्सइ द्रीया कातबो, तिबछुद्धो मा मरेज, तधेव अणद्वाए दोसा परिहरेज्जा, सावेक्खो पुण रोगणिमित्तं वा वायाए वा भणेज्जा अज ते ण देमित्ति, संतिणिमित्तं वा उववासं कारावेजा, सबस्थवि जतणा जधा थूलगपाणातिवातस्स अतिचारो ण, 1८२०॥ | भवति तथा पयतितवं, णिरवेक्खबंधादिसु य लोगोवधातादिया दोसा भाणियबा । उक्तं सातिचारं प्रथमाणुव्रतं, अधुना द्वितीयमुच्यते, तत्रेदं सूत्रNDथूलगमुसावायं समणोवासओ पचक्खाइ, से य मुसावाए पंचविहे पन्नत्ते, तंजहा-कन्नालीए गवालीए भोमालिए नासावहारे कूडसकिग्वजे । थूलगमुसावायवेरमणस्स समणोवासएक इमे पंच०, जहा-सहस्सदाभक्खाणे रहस्सभक्खाणे सदारमंतभेए मोमुवएसे कूडलेहकरणे २॥ अस्य व्याख्या-मृपावादो हि द्विविधः-स्थूलः सूक्ष्मश्च, तत्र परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स्थूलो, विपरीत १न भन्या जीविका वदा द्विपदो यं यमुक्षिपति उत्तारयति वा भारं एवं वागते, बलिवानां यथा स्वाभाविकादपि भारावूनः क्रियते, हलशकरे। वपि चेलायां मुञ्चति, अश्वहस्त्यादिवप्येष एवं विधिः, भक्तपानव्यवच्छेदो न कस्यापि कम्पः तीवक्षुम्मा मृत, तथैवानथाप दोषाव (तस्मात्) परिहरेत् R सापेक्षः पुना रोगनिमित्तं वा वाचा वा भणे-अब तुभ्यं न दहामीति, शान्सिनिमित्तं वोपवासं कारयेत् , सर्वत्रापि यतमा यथा स्थूलमायातिप्रातस्याति चारो | न भवति तथा प्रयतितम्ब, निरपेक्षवधादिषु च लोकोपघातादयो दोषा भाषितम्या।। दीप अनुक्रम [६४] ॥८२०॥ JAMERIENE a diorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: अथ स्थूल मृषावाद व्रतस्य वर्णनं क्रियते ~16424
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy