SearchBrowseAboutContactDonate
Page Preview
Page 1642
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.१] दीप अनुक्रम [ ६४ ] आवश्यक- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [६] मूलं [सू.-१] / [गाथा-], निर्युक्तिः [ १५६१...] भाष्यं [२४३...]. वन्धो दुविधो-दुप्पदाणं चतुप्पदाणं च अट्टाए अणडाए य, अणद्वाए न बहति बंधेत्तुं अट्ठाए दुविधो- निरवेक्खो सावेकखो य, णिरवेक्खो णेञ्चलं घणितं जं बंधति, सावेक्खो जं दामगंठिणो जंव सक्केति पलीवणगादिसुं मुंचितुं छिंदितुं वा तेण संसरपासएण बंधेतयं, एवं ताव चतुष्पदाणं, दुपदाणंपि दासो वा दासी वा चोरो वा पुतो वा ण पढतगादि जति बज्झति तो सावेक्खाणि बंधितवाणि रक्खितवाणि य जधा अग्निभयादिसु ण विणस्संति, ताणि किर दुपदचतुष्पदाणि सायगेण गेण्हितवाणि जाणि अबद्धाणि चैव अच्छंति, वहो तथा चैत्र, वधो णाम तालणा, अणद्वाए णिरवेक्खो शिद्दयं तालेति, सावेक्खो पुण पुवमेव भीतपरिसेण होतबं, मा हणणं कारिज्जा, जति करेज्ज ततो मम्मं मोत्तूर्ण ताधे लताए दोरेण वा एक्कं दो तिष्णि बारे तालेति, छविछेदो अण्डाए तथैव णिरवेक्खो हत्थपादकण्णणकाई निद्यत्ताए छिंदति, सावेक्खो गंडं वा अरुयं वा छिंदेज वा डहेज वा अतिभारो ण आरोवेतथो, पुर्व चेव जा वाहणाए जीविया सा मोत्तबा, १ बम्धो द्विविधोद्विपदानां चतुष्पदानां च अयानर्थाय च अनर्थाय न वर्त्तते बनुं, अर्थाय द्विविधः-निरपेक्षस्सापेक्षश्च निरपेक्षो पनि बत बाट, सापेक्षो यद्दामग्रन्थिमा यच शक्नोति प्रदीपनकादिषु मोधयितुं हुं वा तेन संसरत्पाशकेन बद्धव्यं, एवं तावत् चतुष्पदानां द्विपदानामपि दासो वा दासी वा चौरो वा पुत्रो वाऽपदादिर्यदि बध्यते तदा सापेक्षाणि बद्धम्यानि रक्षितम्यानि च यथाऽभियादिषु न विनश्यन्ति ते किल द्विपदचतु व्याः श्रावकेण ग्रहीतच्या येऽबद्धा एव तिष्ठन्ति, वधोऽपि तथैव बधो नाम ताटनं अनर्थाय निरपेक्षो निर्देचं साक्ष्यति, सापेक्षः पुनः पूर्वमेव भीतपदा भवितम्यं मा घातं कुर्या यदि कुर्यात् ततो मर्म मुक्त्वा तदा खतया दवरकेण वा एकशो द्विरान् ताडयति छविच्छेदोऽनर्थाय तथैव निरपेक्षो हस्तपादकनासिकादि निर्दयता निति, सापेक्षो गण्डं वा अव छिन्याहा दहेद्रा, अतिभारो नारोपयितव्यः पूर्वमेव या वाहनेनाजीविका या मोक्तव्या automa मुनि दीपरत्नसागरेण संकलित.... ********* For Parts Only incibrary.org आगमसूत्र [४०] मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि रचित वृत्तिः ~1641~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy