SearchBrowseAboutContactDonate
Page Preview
Page 1641
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-१] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...], (४०) आवश्यक-४ द्रीया प्रत सूत्रांक ॥८१९॥ समुणाला उप्पलपउमोपसोभिता, सा य मगरगाहेहिं दुरवगाहा, ण य ताणि उप्पलादीणि कोइ उचिणि समत्थी, जो य|| प्रत्याख्या नाध्य० वझो रण्णा आदिस्सति सो वुच्चति-एत्तो पुक्खरिणीतो पउमाणि आणेहित्ति, ताधे खेमो उद्देऊण नमोऽथु णं अरहंताणं श्रावकत्रभणितु जदिहं निरावराधी तो मे देवता साणेज्झं देंतु, सागार भत्तं पञ्चक्खायितुं ओगाढो, देवदासापणेझेणं मगरपुट्ठी ताधिक ठितो बहूणि उप्पलपउमाणि गेमिहत्तुत्तिण्णो, रण्णा हरिसितेण खामितो उवगूढो य, पडिपक्खणिग्गहं कातूण भणितो-किं| ते वरं देमि?, तेण णिरुंभमाणेणवि पवजा चरिता पवइतो, एते गुणा पाणातिपातवेरमणे । इदं चातिचाररहितमनुपालनीयं, तथा चाह-'थूलगे'त्यादि, स्थूलकप्राणातिपातविरमणस्य विरतेरित्यर्थः श्रमणोपासकेनामी पञ्चातिचाराः 'जाणियबा' ज्ञपरिज्ञया न समाचरितव्याः न समाचरणीयाः, तद्यथेत्युदाहरणोपन्यासार्थः, तत्र धर्म बन्धः-संयममं रजुदामनकादिभिहेंननं वधः ताडनं कसादिभिः छविः-शरीरं तस्य छेदः-पाटनं करपत्रादिभिः भरणं भारः अतीव भरणं अतिभार:प्रभूतस्य पूगफलादेः स्कन्धपृष्ठ्यादिष्यारोपणमित्यर्थः, भक्त-अशनमोदनादि पानं-पेयमुदकादि तस्य च व्यवच्छेदः-निरोधोऽदानमित्यर्थः, एतान् समाचरन्नतिचरति प्रथमाणुव्रतं, तदत्रायं तस्य विधिः [सू.१] दीप अनुक्रम [६४] ८१९॥ शमृणाला अत्पलपोपशोभिता, सा च मकरमाहेरवगाहा, नप ताभ्युत्पलादीनि कोऽयुबेतुं समर्थः, यश्च वथ्यो राज्ञाऽऽदिश्यते स उच्यते-हत्तः पुष्करिणीतः पान्यानयेति, तदा क्षेम अस्थाय नमोऽस्तु बनयो भणिया यद्यहं निरपराधलदा मयं देवता सान्निध्य ददानु, साकारं भक्तं प्रत्याख्यायावगाः देवतासानिध्येन मकरपृष्ठिस्थितो बहून्युरपळपमानि गृहीत्वोत्तीर्णः, राज्ञा हटेन क्षामितः उपगूढध, प्रतिपक्षनिग्रहं कृत्वा भणितः-किते वरं ददामि , तेन | निरुध्यमानेनापि प्रवज्या चीर्णा प्रअजितः, एते गुणाः प्राणातिपातविरमणे। IndiDrayog मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1640~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy