SearchBrowseAboutContactDonate
Page Preview
Page 1640
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-१] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...], (४०) प्रत सूत्रांक विधति। गुणे उदाहरणं सत्तवदिओ। विदियं उज्जेणीए दारगो, मालवेहिं हरितो सावगदारगो, सूतेण कीतो, सो तेण भणितो-1 लावगे ऊसासेहि, तेण मुक्का, पुणो भणिओ मारेहित्ति, सोणेच्छति, पच्छा पिद्देत्तुमारद्धो, सो पिट्टिजंतो कूवति, पच्छा रण्णा सुतो, सद्दावेतूण पुच्छितो, ताधे साहति, रण्णावि भणिओ णेच्छति, ताघेहत्थिणा तासितो तथावि णेच्छति, पच्छा रण्णा सीसरक्खो ठवितो, अण्णता थेरा समोसड्डा, तेसिं अंतिए पवइतो। ततियं गुणे उदाहरणं-पाडलिपुत्ते नगरे जियसत्तू राया, खेमो से अमच्चो चउविधाए बुद्धीए संपण्णो समणोवासगो सावगगुणसंपण्णो, सो पुण रण्णो हिउत्तिकाउं अण्णेसि | दिंडभडभोइयाणं अपितो, तस्स विणासणणिमित्तं खेमसंतिए पुरिसे दाणमाणेहिं सकारिंति, रणो अभिमरए पति, गहिता य भणति हम्ममाणा-अम्हे खेमसंगता तेण चेव खेमेण णिउत्ता, खेमो गहितो भणति-अहं सबसत्ताणं खेम | करेमि किं पुण रणो सरीरस्सत्ति, तथावि वज्झो आणत्तो, रपणो य असोगवणियाउ(ए) अगाहा पुक्खरिणीसंछण्णपत्तभि % [सू.१] 4584% दीप अनुक्रम -5 [६४] --- १विध्यति । गुणे उदाहरणं सम्पदिकः द्वितीय, बजयिन्या दारको, मालवहतः श्रावकदारकः, सूतेन कीतः, स तेन भाणितः-सावकान् मारय, तेन मुक्काः, पुनर्भणित:-भारयेति, स नेति, पश्चारिपट्टयितुमारब्धः, स पिवमानः कूजति, पनाच राज्ञा श्रुतः, कादवित्वा पृष्टः, सदा कवयति, राज्ञाऽपि मणितो नेच्छति, तदा हसिना त्रासितस्तथापि नेच्छति, पश्चाद्वाज्ञा शीर्षरक्षकः स्थापितः, अन्यदा स्थविरः समवस्तास्तेषामन्तिके प्रश्रजितः । तृतीयमुदाहरणं गुणे-- पाटलिपुत्रे नगरे जितशत्रू राजा, क्षेमस्तस्य अमात्यचतुर्विधवा बुद्ध्या संपन्नः श्रमणोपासकः श्रावकगुणसंपञ्चः, स पुना राज्ञे हित इति कृत्वाऽन्येषां दण्डभटमोजि| कानामप्रिया, तख विनाशननिमित्त क्षेमसाकान् पुरुषान् दानसन्मानाभ्यां साकारयन्ति, राज्ञोऽभिमरकान् प्रयुजन्ति, गृहीतान भगन्ति हन्यमाना-वयं क्षेमसरकाः तेनैव क्षेमेण नियुक्ताः, क्षेमो गृहीतो भयति-अहं सबसचाना क्षेमं करोमि किं पुना राज्ञः शरीरस्पेति !, तथापि वध्य आज्ञप्तः, राज्ञाशोकवनिकायामगाधा पुष्करिणी संझनपत्रधि JAMERatindi Shorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1639
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy