SearchBrowseAboutContactDonate
Page Preview
Page 1646
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.२] दीप अनुक्रम [६५] आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-२] / [गाथा-], निर्युक्ति: [ १५६१...] भाष्यं [२४३...], कंप्पडियत्तणेण पविसति, ताणं तद्दिवसं पगतं, कप्पडिओ य मग्गति, तीए य वहितवगं खज्जगादि, ताधे णियगपतिं वाहेति, अण्णातचज्जाए ताधे पुणरवि गंतुं महता रिद्धीए आगतो सयणाण समं मिलितो, परोवदेसेण वयस्साण सर्व कधेति, ताए अप्पा मारितो मोसुवतेसे परिवायगो मणुस्सं भणति - किं किलिस्सासि ?, अहं ते जदि रुच्चति णिसण्णो चेव दवं विढवावेमि, जाहि किराडयं उच्छिष्णं मग्गाहि, पच्छा कालुदेसेहिं मग्गेज्जासि, जाधे य वाउलो जणदाणगहणेण ताधे भणिज्जासि, सो तधेव भणति, जाधे विसंवदति ताधे ममं सक्खि उद्दिसेज्जन्ति, एवं करणे हारितो जितो (न) दद्यावितो य, कूडलेहकरणे भइरधी अण्णे य उदाहरणा । उक्तं सातिचारं द्वितीयाणुत्रतं, अधुना तृतीयं प्रतिपादयन्नाह थूलगअदत्तादाणं समणो०, से अदिन्नादाणे दुबिहे पन्नन्ते, तंजहा - सचित्तादत्तादाणे अचित्तादत्तादाणे अ । धूलादत्तादाणवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियच्या, तंजहा तेनाहडे तकरपओगे विरुद्धरज्जा इक्कमणे कूडतुलकूडमाणे तप्पडिबगववहारे ३ ॥ 5 कार्यटिकयेन प्रविशति तयोस्तदिवसे प्रकृतं कार्पटिकच मार्गयति, तस्याश्च वहनीयं खायकादि, तदा निजकपति चाहपति, अज्ञातचर्यया सदा पुनरपि गत्या महत्या का मागतः खजनैः समं मिळति, परोपदेशेन वयस्थानां कथयति सर्व तथाऽमा मारितः । मृषोपदेशे परिवाजको मनुष्यं भणतिकिं काम्यसि ? अहं ते यदि रोचते भिषण एवं द्रव्यमुपार्जयामि याहि किराटकं (इम्यसमूह) उद्यतकं मार्गय, पश्चात् कालोदेशे मासे, यदा च व्याकुलो जनदानग्रहणेन तदा भणेः, स तथैव भणति यदा विसंवदति तदा में साक्षिणमुद्दिशेरिति एवं करणेऽपि पराजितो जितो न दापित, कूटलेखकरणे भगिरथी अन्ये चोदाहरणानि For Parts Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः अथ स्थूल अदत्तादान व्रतस्य वर्णनं क्रियते ~ 1645~ bay.org
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy