SearchBrowseAboutContactDonate
Page Preview
Page 1630
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...], (४०) 956 2-94- प्रत सूत्रांक 8 [सू.] - णाम विशेषा इत्यर्थः, यैः सम्यक्त्वमतिचरति, ज्ञातव्याः ज्ञपरिज्ञया न समाचरितव्याः, नासेच्या इति भावार्थः । तद्यथे'त्युदाहरणप्रदर्शनार्थः, शङ्का काङ्क्षा विचिकित्सा परपाषण्डप्रशंसा परपापण्डसंस्तवश्चेति, तत्र शङ्कन शङ्का, भगवदर्हत् प्रणीतेषु पदार्थेषु धमोस्तिकायादिष्वत्यन्तगहनेषु मतिदोल्यात् सम्यगनवधार्यमाणेषु संशय इत्यर्थः, किमेयं स्यात् नैव-12 समिति, संशयकरणं शङ्का, सा पुनर्दिभेदा-देशशङ्का सर्वशङ्का च, देशशङ्का देशविषया, यथा किमयमात्माऽसयेयप्रदे-18 शात्मकः स्यादथ निष्प्रदेशो निरवयवः स्यादिति, सर्वशङ्का पुनः सकलास्तिकायजात एव किमेवं नैवं स्यादिति । मिथ्यादर्शनं च त्रिविधम्-अभिगृहीतानभिगृहीतसंशयभेदात् , तत्र संशयो मिथ्यात्वमेव, यदाह-"पवमक्खरं च एकं जो न रोएइ सुत्तनिदिठं । सेस रोयंतोवि हु मिच्छद्दिडी मुणेयबो ॥१॥" तथा-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः। मिथ्यादृष्टिः सूत्रं हि नःप्रमाणं जिनाज्ञा च(जिनाभिहितं)॥१शा एकस्मिन्नप्यर्थे सन्दिग्धे प्रत्ययोऽर्हति हि नष्टः । मिथ्यात्वदर्शनं तत्संचादिहेतुर्भवगतीनाम् ॥२॥" तस्मात् मुमुक्षुणा व्यपगतशङ्केन सता जिनवचनं सत्यमेव सामन्यतः प्रतिपत्तव्यं, संशयास्पदमपि सत्यं, सर्वज्ञाभिहितत्वात् , तदन्यपदार्थवत् , मतिदौर्बल्यादिदोषातु कात्न सकलपदार्थस्वभावावधारणम शक्यं छद्मस्थेन, यदाह-"न हि नामानाभोग छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरण प्रकृति कर्म ॥१॥" इह चोदाहरणं-जो संकं करेइ सो विणस्तति, जहा सो पेज्जायओ, पेजाए मासा जे परिभज्जमाणा ते छूढा, अंधगारए पदमक्षरं चैकं यो न रोषयति सूयनिर्विष्टम् । शेपं रोचयन्नपि मिष्याटिशांतम्यः ॥ १॥२यः श करोति स विनश्यति वथा स पेयापायी, पेयायो माषा ये परिभृमन्यमानास्ते क्षिप्ताः, अन्धकारे 4 - दीप अनुक्रम [६३] 2 andiDrary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1629~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy